SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा ॥९७॥ ॥९७॥ वयारकुसलावरोहसुन्दरीवेन्द्रणऽन्तरुद्धरायमग्गो धवलपसाहियकरिबरारूढो मियङ्कसेणामरसेगकुमारपरियरिओ महुसरयसंगओव्व | कुसुमाउहो साहिलासमवलोइज्जमाणो पासायमालातलगयाहिं पुरसुन्दरीहिं पत्तो सलीलं विवाहमण्डवं ति । धरिओ य तस्स दारे विसेमुज्जलनेवच्छेणं गहियग्घसकारेणं अम्मयाजणेणं मम्गिओ 'आयारिमयं' ति । तओ हरिसवसुप्फुल्ललोयणो जाइयम्भहियं दाऊण ओइण्णो करिवराओ । भग्गा य से रयणकञ्चीसणाहेणं सोवण्णमुसलेणं भिउडि ति। तओ मण्डवतलम्मि जणनिवहं निरुम्भिय नीओ समागममुन्दरीहिं वरो। चिट्ठइ य जत्थ सियवर गुल्लपच्छाइयाणणा बहुया । सरयम्भचन्दमण्डलसंछाइयकोमुइनिसि च ॥ काराविओ सलील अविरुब्भन्ताइ कोउयाइं च । ता जाइओ मुहच्छविफेडावणियं च सहियाहिं ।। चारकुशलावरोधसुन्दरीवृन्देन अत्यन्तरुद्धराजमार्गों धवलप्रसाधितकरिवरारूढो मृगाङ्कसेनाऽमरसेनकुमारपरिचरितो मधु-शरत्संगत इव कुसुमायुधः साभिलाषमवलोक्यमानः प्रासादमालातलगताभिः पुरसुन्दरीभिः प्राप्तो सलीलं विवाहमण्डपमिति । धृतश्च तस्य द्वारे विशेषोज्ज्वलनेपथ्येन गृहीतार्घसत्कारेणाम्बाजनेन मार्गितः 'आचारिमकम्' इति । ततो हर्षवशोत्फुल्ललोचनो याचिताभ्यधिकं दत्त्वा अवतीर्णः करिवरात् । भग्ना च तस्य रत्नकाञ्चीसनाथेन सौवर्णमुशलेन भृकुटिरिति । ततो मण्डपतले जननिवहं निरुध्य नीतः समागमसुन्दरीभिर्वरः । तिष्ठति च यत्र सिनवरदुकूलप्रच्छादितानना वधुका | शरदभ्रसंच्छादितचन्द्रमण्डलकोमुदीनिशेव ।। कारितः सलीलमवरुध्यमानानि कौतुकानि च । ततो याचितो मुखच्छविस्फेटनिकां च सखीभिः ।। १ वन्द्रणचन्त क. ख. । २ सरीरं ख. SECREECEBCASSEEEEKASALA सम०९ JaRucation For Private & Personal Use Only linelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy