________________
समराइच्च
कहा
॥९७॥
॥९७॥
वयारकुसलावरोहसुन्दरीवेन्द्रणऽन्तरुद्धरायमग्गो धवलपसाहियकरिबरारूढो मियङ्कसेणामरसेगकुमारपरियरिओ महुसरयसंगओव्व | कुसुमाउहो साहिलासमवलोइज्जमाणो पासायमालातलगयाहिं पुरसुन्दरीहिं पत्तो सलीलं विवाहमण्डवं ति । धरिओ य तस्स दारे विसेमुज्जलनेवच्छेणं गहियग्घसकारेणं अम्मयाजणेणं मम्गिओ 'आयारिमयं' ति । तओ हरिसवसुप्फुल्ललोयणो जाइयम्भहियं दाऊण ओइण्णो करिवराओ । भग्गा य से रयणकञ्चीसणाहेणं सोवण्णमुसलेणं भिउडि ति। तओ मण्डवतलम्मि जणनिवहं निरुम्भिय नीओ समागममुन्दरीहिं वरो।
चिट्ठइ य जत्थ सियवर गुल्लपच्छाइयाणणा बहुया । सरयम्भचन्दमण्डलसंछाइयकोमुइनिसि च ॥
काराविओ सलील अविरुब्भन्ताइ कोउयाइं च । ता जाइओ मुहच्छविफेडावणियं च सहियाहिं ।। चारकुशलावरोधसुन्दरीवृन्देन अत्यन्तरुद्धराजमार्गों धवलप्रसाधितकरिवरारूढो मृगाङ्कसेनाऽमरसेनकुमारपरिचरितो मधु-शरत्संगत इव कुसुमायुधः साभिलाषमवलोक्यमानः प्रासादमालातलगताभिः पुरसुन्दरीभिः प्राप्तो सलीलं विवाहमण्डपमिति । धृतश्च तस्य द्वारे विशेषोज्ज्वलनेपथ्येन गृहीतार्घसत्कारेणाम्बाजनेन मार्गितः 'आचारिमकम्' इति । ततो हर्षवशोत्फुल्ललोचनो याचिताभ्यधिकं दत्त्वा अवतीर्णः करिवरात् । भग्ना च तस्य रत्नकाञ्चीसनाथेन सौवर्णमुशलेन भृकुटिरिति । ततो मण्डपतले जननिवहं निरुध्य नीतः समागमसुन्दरीभिर्वरः ।
तिष्ठति च यत्र सिनवरदुकूलप्रच्छादितानना वधुका | शरदभ्रसंच्छादितचन्द्रमण्डलकोमुदीनिशेव ।। कारितः सलीलमवरुध्यमानानि कौतुकानि च । ततो याचितो मुखच्छविस्फेटनिकां च सखीभिः ।। १ वन्द्रणचन्त क. ख. । २ सरीरं ख.
SECREECEBCASSEEEEKASALA
सम०९
JaRucation
For Private & Personal Use Only
linelibrary.org