SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ चउत्थो समराइच- | धिईए, सु(स)हा विखेवस्स पडिवक्खो सन्तीए, भवणं मयस्स, वेरिओ सुद्धज्माणाणं, पहवो दुक्ख समुदयस्स, निहणं सुहाणं, आ- 1 कहा वासो महापावस्स । पडिवजिऊण एवं पञ्जरगया विय सीहा समत्था वि परलोयसाहणे माणुसभावलम्भे वि सीयन्ति पाणिणो। अन्नं च-ताय, न जुत्तं रयणचित्तेणं कश्चणथालेग पुरीससोहणं । पुरीससोहणमेत्ता य एत्थ विसया, अचिन्तचिन्तामणिसन्निहं च ॥३४३॥ जिणवयणबोहसंगयं माणुसत्तणं, कम्मभूमी य एसा, परमपदसाहणं च चरणाणुढाणं । ता अलमनहावियैप्पिएण । अणुजाणाहि मे सयलदुखविउँडणि पबज्ज ति । तओ बाहोल्ललोयणेणं जंपियं तारण । पुत्त, एवमेयं, किंतु परमत्थं पि जंपमाणो नेहकायरं पीडेसि मे हिययं ति । मए भणियं-ताय, अलं मे अपरमत्थपेच्छिणा नेहेण । एसो चेव एत्थ पहाणं संसारकारणं, जेण दीवो व्व सबलोगो खणे खणे जायए विणस्सइ य । संसरइ य नेहवसा निरुवायाणो उ उल्हाइ ॥ तामणितम्-तात ! दारपरिग्रहो हि नाम निरौषधो व्याधिः, येनायतनं मोहस्य, अपचयो धृत्याः, सभा विक्षेपस्य, प्रतिपक्षः शान्तेः, भवनं मदस्य, वैरिका शुद्धध्यानानाम् , प्रभवो दुःखसमुदयस्य, निधनं सुखानाम् , आवासो महापापस्य । प्रतिपद्यतं पजरगता इव सिंहा समर्था अपि परलोकसाधने मनुष्यभावलम्भेऽपि सीदन्ति प्राणिनः। अन्यच्च-तात ! न युक्तं रत्नचित्रेण काश्चनस्थालेन पुरीषशोधनम् । पुरीषशोधनमात्राश्चात्र विषयाः, अचिन्त्यचिन्तामणिसन्निभं च जिनवचनबोधसंगतं मानुषत्वं कर्मभूमिश्चैया, परमपदसाधनं च चर णानुष्ठानम् । ततोऽलमन्यथा विकल्पितेन । अनुजानीहि मे सकलदुःखविकुटनी प्रव्रज्यामिति । ततो बाष्पार्द्रलोचनेन जल्पितं तातेन । 8| पुत्र ! एवमेतत् , किन्तु परमार्थमपि जल्पन् स्नेहकातरं पीडयसि मे हृद्दयमिति । मया भणितम्-अलं मे अपरमार्थप्रेक्षिणा स्नेहेन । एष एवात्र प्रधान संसारकारणम् । येन-- १ विक्खोवस्स क । २ खन्तीए ख । ३ ०वियप्पेण क-ग । ४ विउणिं ख। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy