SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ समराइच कहा चउत्थो ॥३४४॥ PROCESSOCIENCE ताएप भणियं-एवमेयं, किं तु खिजिहिइ सा तवस्सिणी ईसाणसेणधूय त्ति । मए भणियं-ताय, थेत्रमेयं कारणं । अन्नं च-निवेया-11 वेउ ताओ तीए वि य एयं वुत्तन्तं । कयाइ सा वि एवं सोऊण पडिबोहं पावइ ति ।। तो तारण 'जुत्त मेयं ति भणिऊण पेसिओ भवो सङ्घबद्धणाभिहाणो पुरोहिओ, मणिओ य तारण । जहासुयं निवेएहि रायदुहियाए, भणाहि य तं एवं ठिर कि अम्हेहि कायव्वं' ति? ॥ गओ सङ्घबद्धणो । आगओ थेववेलाए, भणियं च णेण । महाराय, संसिद्धा मणोरहा कुमारस्सः सुणेउ महारायो । गओ अहं इओ रायधूयासमीवं, पवेसिओ सबहुमाणं पडिहारेण 'महारायपुरोहिओ' त्ति अहिणन्दिओ रायधृयाए, दवावियं आसणं, उवविट्ठो ॥३४४॥ अहयं । तओमर भणियं-रायपुत्ति, अस्थि किंचि वत्तव्वं ति । तीए भणियं-भणाउ अजो। मए भणिय-रायपुत्ति, देवसासणमिणं अहियाए सोयव्यं ति । तो तीए काऊण अगुटिं ओयरिऊण आसणाओ 'जं गुरू आणवेइ'त्ति बद्धो अञ्जली । तो मर भणियं दीप इव सर्वलोकः क्षणे क्षणे जायते विनश्यति च । संसरति च स्नेहवशाद् निरुपादानस्तु विध्याति ।। तातेन भणितम्-एवमेतद्, किन्तु खेत्स्यति (खेदं गमिष्यति) सा तपस्विनी ईशानसेनदुहितेति । मया भणितम्-तात ! स्तोकमेतत्कारणम् । अन्यच्च-निवेदयतु तावस्तस्यायपि चैत वृत्तान्तम् । कदाचित् साऽपि एतं श्रुत्वा प्रतिबोधं प्राप्नोतीति । ततस्तातेन 'युक्तमेतद्' इति भणित्वा प्रेषितः शङ्खवर्धनाभिधानो पुरोहितः, भणितश्च तातेन । यथाश्रुतं निवेदय राजदुहितुः, भण च ताम्, एवं स्थिते किमस्माभिः कर्तव्यमिति ? । गतः शमर्धनः । आगतः स्तोकवेलायाम् , भणितं च तेन । महाराज ! संसिद्धा मनोरथा कुमारस्य, शृणोतु महाराजः। गतोऽहमितो राजदुहितृसमीपम् , प्रवेशितः सबहुमानं प्रतीहारेण, 'महाराजपुरोहितः' इत्यनि नन्दितो राजदुहित्रा, दापितमासनम् , उपविष्टोऽहम् । ततो मया भगितम्-राजपुत्रि ! अस्ति किंचिद् वक्तव्यमिति । तया भणितम् मणत्वार्यः । मया १ संपन्ना ख । CRAC%ES-0 Jain Education a l For Private & Personal Use Only P elibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy