________________
%
A
समराइच.
चउत्थो
भवो
॥३४५
॥३४५॥
रायपुत्ति, इह आगच्छमाणस्स कुमारस्स साहुदसणेणं समुप्पन्न जाइस्सरणं, संभरिया य नव भवा, सिट्टा य तेणं । ते सुणाउ भोई। अस्थि इहेव वासे विसाला नाम नयरी, तत्थ अमरदत्तो नाम नरई होत्या, इओ य अतीयनवमभवंमि तस्स पुत्तो सुरिन्ददत्तो नाम अहमासि त्ति, जणणी मे जसोहरा, भज्जा य नयणावलि त्ति । जाब एत्तियं जंपामि ताव मोहं गया रायधूया । आउलीहूओ परियणो; 'हा किमेयं ति विसण्णो य अहयं । परिसित्ता चन्दणपाणिएणं, लद्धा तीए चेयणा । मए भणियं-रायपुत्ति, किमेयं ति ? । तीए भणियं-'विचित्तया संसारस्स' मए भणियं-कहं विचित्तया' ? । तीए भणियं-जो सच्चेव अहं जसोहरा तस्स माया अईयपरियाए ति साहिऊण सिर्ट कुमारसाहियं निययचरियं । तओ मए भणियं-रायपुत्ति, इमिणा वइयरेण विरतं चित्तं भवचारगाओ कुमारस्स, इच्छइ खु सो पव्वइउं । तओ महाराएण भणियं-'ता एवं ठिए कि अम्हेर्हि कायन्वं' ति? । तीए भणियं-विन्नेवेहि महामाणितम्-राजपुत्रि ! देवशासनमिदमवहितया श्रोतव्यमिति । ततस्तया कृत्वाऽवगुण्ठनमवतीर्यासनाद् 'यद् गुरुराज्ञापयति' इति बद्धोऽ. ञ्जलिः । ततो मया भणितम्-राजपुत्रि ! इहागच्छतः कुमारस्य साधुदर्शनेन समुत्पन्नं जातिस्मरणम्, संस्मृताश्च नव भवाः, शिष्टाश्च तेन । तान् शृणोतु भवती । अस्ति इहैव वर्षे विशाला नाम नगरी । तत्रामरदत्तो नाम नरपतिरभवत् । इतश्चातीतनबमभवे तस्य पुत्रः सुरेन्द्रदत्तो नाम अहमासमिति । जननी मे यशोधरा । भार्या च नयनावलिरिति । यावदेतावज्जल्पामि तावन्मोहं गता राजदुहिता । आकुलीभूतः परिजनः, 'हा किमेतद्' इति विषष्णश्चाहम् । परिषिक्ता चन्दनपानीयेन, लब्धा तया चेतना । मया भणितम्-'राजपुत्रि ! किमे तद्' इति । तया भणितम्-'विचित्रता संसारस्य । मया भणितम्-'कथं विचित्रता'' तया भणितम्-यतः सैवाहं यशोधरा तस्य माताऽतीतपर्याये इति कथयित्वा शिष्ट कुमारकथितं निजकचरितम् । ततो मया भणितम्-राजपुत्रि ! अनेन व्यतिकरेण विरक्तं चित्तं
१ विनवेमि ख।
EN
Jaination
&
For Private & Personal Use Only
THEinelibrary.org