________________
समराइच.
कहा
चउत्यों भवो
॥३४६॥
॥३४६॥
RECRUICAL
रायं । जहा ताय, ईइसो चेव एस संसारसहावो, कस्स वा सयण्णविनाणस्स न विरागं करेइ ? । ता अलमेत्थ सुमिणयमेत्तविन्भमे पडिबन्धेण, संपाडेहि कुमारस्त समीहिय; अणुजाणाहि य ममं पि पव्वज्ज, जओ ममंपि विरत्तं चेव चित्तं भवचारगाओ त्ति ॥ एयं च सोऊण 'अहो माइन्दजालसरिसया जीवलोयस्स' त्ति भणिऊण परं संवेगमुवगओ राया । भणियं च तेण-पुत्त, न तुम मम पुत्तो अवि य धम्मनिउञ्जणाओ गुरू । ता अलं अम्हाणं पि इमिणा परिकिलेसेण; अहं पि पवजामि तुमए चेव सह पव्वज्जं । अम्बाही भणियं-अजउत्त, जुत्तमेयं किमेत्थ नडपेडगोवमे असासयंमि जीवलोए पडिबन्धेण । तओ मए भणियं-अहासुहं देवाणुप्पिया ! मा पडिबन्धं करेह ॥ तओ तारण दवावियं महादाणं, काराविया सव्याययणेसु पूया, संमाणिओ रायसत्थो, ठाविओ रज्जमि खुड्डभाया मे जसवद्धणाभिहाणो । पवइओ ताओ समं मए अम्बाए विणयमईए पहाणजणवएण य सुगिहीयनामधेयस्स भगवओ इन्मभू| भवत्रारकात् कुमारस्य, इच्छति खलु स प्रबजितुम् । ततो महाराजेन भणितम्-'तत एवं स्थिते किमस्माभिः कर्तव्यमिति । तया भणितम्-विज्ञपय महाराजम् । यथा तात ! ईदृश एव एष संसारस्वभावः, कस्य वा सकर्णविज्ञानस्य न विरागं करोति ? । ततोऽलमत्र स्वप्नमात्रविभ्रमे प्रतिबन्धेन, संपादय कुमारस्य समीहितम् , अनुजानीहि च ममापि प्रव्रज्याम् , यतो ममापि विरक्तमेव चित्तं भवचारकादिति । एतच्च श्रुत्वा 'अहो ! मृगेन्द्रजालसदृशता जीवलोकस्य' इति भणित्वा परं संवेगमुपगतो राजा । भणितं तेन-पुत्र ! न त्वं मम पुत्रः, अपि च धर्मनियोजनाद् गुरुः । ततोऽलमस्माकमपि अनेन परिक्लेशेन, अहमपि प्रपद्ये त्वयैव सह प्रव्रज्याम् । अम्बामिर्मणितम्-आर्यपुत्र ! युक्तमेतद्, किमत्र नटपेटकोपमेऽशाश्वते जीवलोके प्रतिबन्धेन । ततो मया भणितम्-यथासुखं देवानुप्रिया ! मा प्रतिबन्धं कुरुत । ततस्तातेन दापितं महादानम् , कारिता सर्वायतनेषु पूजा, समानितो राजसार्थः, स्थापितो राज्ये लघुभाता मे
१ मे ख । २ नियोजणाओ ख । ३ णुप्पियाइ ख । अम्बाए अन्तेउरेण ख । ५ विणयमइसमेएणं ख ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org