SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥३४७॥ इस समीवे । ता एवं निययमेव मे चरियं निव्वयकारणं ति ॥ घणेण भणियं भवं सोहणं ते निव्वेयकारणं । कस्स वा सहिययस्स अन्नस्य वि इमं न निव्वेयकारणं ? । ईइसो एस संसारो । ता आइसउ भयवं, जं मए कायव्वं ति । जसोहरेण भणियं-सोम, सुण । दुल्लहा चरणधम्मसामग्गी; जओ भणियं भयवया । दुविहा खल जीवा हवन्ति, थावरा जङ्गमा य । तत्थ यौवरा पुढविजलजलणमारुयवणस्सइकाय भेयभिन्ना, जङ्गमा उण किमिकीडपयङ्गगोमहिससर हवसहपसयमाइणो । तत्थ थावरतमुत्रगओ पुढवाइएसु असंखे जाओ वणसईमि अणन्ताओ उसप्पिणिअत्रसप्पिणीओ परिवसर tata | अओ यावर ताओ जङ्गमत्तं दुल्लहं । जङ्गमत्तं पि पत्तो समाणो किमिकीडपयङ्गेसु अणेयभेयभिन्नेसु आहिण्डिऊण तओ यशोवर्धनाभिधानः । प्रव्रजितस्तातः समं मयाऽम्बया विनयमत्या प्रधानजनपदेन च सुगृहीतनामधेयस्य भगवत इन्द्रभूतेः समीपे । तत एवं निजकमेव मे चरितं निर्वेदकारणमिति । धनेन भणितम्-भगवन् ! शोभनं ते निर्वेदकारणम् । कस्य वा सहृदयस्यान्यस्यापीदं न निर्वेदकारणम् ? । ईदृश एष संसारः । तत आदिशतु भगवान् यन्मया कर्तव्यमिति । यशोधरेण भणितम् - सौम्य ! शृणु । दुर्लभा चरणधर्मसामग्री, यतो भणितं भगवता । द्विविधाः खलु जीवा भवन्ति, स्थावरा जङ्गमाश्च । तत्र स्थावराः पृथिवीजलज्वलनमारुतवनस्पतिका यभे भिन्नाः । जङ्गमाः पुनः कृमि - कीट - पतङ्ग - गो-महिष- शरभ - वृषभ - पसयादयः । तत्र स्थावरत्वमुपगतः पृथिव्यादिकेषु असंख्याताः, वनस्पतौ अनन्ता उत्सर्पिण्यवसर्पिण्यः परिवसति जीव इति । अतः स्थावरत्वाज्जङ्गमत्वं दुर्लभम् । जङ्गमत्वमपि प्राप्तः सन् कृमिकीटपतङ्गेषु अनेकभेदभिन्नेष्वाहिण्ड १ थावरा भणिया तंजहा - ख २ उस्सप्पिणी अवसप्पिणीउ विहरई, वणस्सइकायाणं वणस्सईमि ख । ३ आहिंडिंतस्स पंचिंदियत्तणं दुल्लहं हवइ । पंचिदियं पि पत्तो समाणो तत्थ ख । Jain Education International For Private & Personal Use Only चथो भवो ॥३४७॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy