SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ समराइच कहा ॥ ३४८ ॥ पञ्चिन्दित्तं पाउण तत्थ वि खरकर हगोमहिसुट्टाइएस परिन्भमिऊण माणुसत्तणं; तत्थ वि य सगजवणसवरबब्बर कायमैरुण्डोड्डगोडाइएस आहिण्डिऊण आरियदेसजम्मं तत्थ विय चण्डालडोम्बिलयरययचैम्मयरसाउनियमच्छबन्धाइएस आहिण्डिऊण इक्खागाइसु कुलजम्मं, तत्थ वि य काणकुण्ट खुज्जपङ्गुलयमूयन्धवधिरवाहिविगलिन्दियसरीर गेसु परिन्भमिऊण निरुवद्दुयं सरीरनिष्फर्त्ति, तत्थ वि य डण्डकससत्थरज्जुमाइएहिं जीविओकमेहिं अहाउयाणुवणं, तत्थ वि य कोहमाणमाया लोहरागदोसन्धयारमोहिओ " बुद्धिं तत्थ व बहुविसु इन्दिया णुकूलजणमणोरमेसु अन्नाणिपवत्तिएस कुहम्मेसु परिभमन्तो जहट्टियं सव्वन्नुभा सियं ततः पञ्चेन्द्रियत्वं प्राप्नोति । तत्रापि खरकरभगोमहिषोष्ट्रादिकेषु परिभ्रम्य मानुषत्वम्, तत्रापि च शक-यवन-शबर-बर्बर- काय - मुरुण्डोडू-गोडादिकेष्वाहिण्डधार्यदेशजन्म, तत्रापि च चाण्डाल-डोम्बिलक - रजक - चर्मकार - शाकुनिक-मत्स्यबन्धादिकेष्वाहिण्ड य इक्ष्वाक्वादिषु कुलजन्म, तत्रापि च काण- कुब्ज - पड़गुलक - मूका- न्घ-बधिर-व्याधि-विकलेन्द्रियशरीरकेषु परिभ्रम्य निरुपद्रुतां शरीरनिष्पत्तिम्, तत्रापि च दण्ड- कशा शस्त्र-रज्ज्वादिभिर्जीवितोपक्रमैर्यथाऽऽयुष्का नुभवनम् तत्रापि च क्रोध- मान-माया-लोभ-राग-द्वेषान्धकारमोहितो धर्मबुद्धिम्, तत्रापि च बहुविधेषु इन्द्रियानुकूलजनमनोरमेषु अज्ञानिप्रवर्तितेषु कुधर्मेषु परिभ्रमन् यथास्थितं सर्वज्ञभाषितं १ गोमसिए । २ परिभमंतस्स माणुसत्तणं दुल्लहं हवद, माणुस्सजम्मं पि पत्तो समाणो तत्थ विय ख ३ मुरुडोडडोवाइएस आहिंडतस्स आरियदेसे जम्मो दुल्लहो होइ, आरियजम्मंमि पत्ते समाणे तत्थ विय ख । ४ ० डोवलिय० ख । ५ ० चम्मार० ख । ६ हिंडतस्स ख । ७ इक्खागाइकुले उप्पत्ती दुलहा या । इक्खागाइकुले पत्ते समाणे तत्यत्रिय ख । ८ ० विगलिदिएसु परिभमंति, निश्वद्दवसरीरनिष्पती दुल्लहा हवइ, निरुवद्दवसरीरनिप्पत्ति पत्तो समाणो तत्थ वियख । ९ ०हवणं हवइ, अहाउयपि परिवलिताणं तत्थ वि य ख । १० ० मोहियस्स धम्मबुद्धी दुल्लहा हवइ, समुप्पन्नाए वि धम्मबुद्धीए तत्थ वि यख । ११ लोगाण य पवत्तिए कुसस्थेसु संसच्छेई परिभमंतो जहट्ठियं ख । Jain Educationtional For Private & Personal Use Only चउत्थो भवो ||३४८॥ linelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy