SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ चउत्थो भवो कहा ॥३४९॥ ॥३४९॥ सिद्धिसुहेक्ककुलहरं धम्म, तत्थ वि य अगाइभवपरंपरब्भत्थअसुहभावणाओ असंपत्तव्यं सिद्धिबहुपदमपाहुड सद्धं, तत्थ वि य । सपरोवयारयं महापुरिससेवियं एगन्तपसंसणीयं चरणधम्मं । संपत्तो य इमं देवाणुप्पिया, अचिरेणेव पावेइ जाइजरामरणरोयसोयविरहियं परमपयं ति । ता एयसंपायणे करेहि उज्जम, किमन्नेण संपाइएण । असासया सव्वसंजोया, पहवइ विणिज्जियसुरासुरो मच्चू , एगरुक्खनिवासिसउणतुल्ला बन्धवा, विवायदारुणो य विसयपमाओ ति ॥ तओ एयमायण्णिऊण संजायचरणपरिणामेण भणियं धणेण । भय अणुग्गिहीओ म्हि इमिणा आएसेण । ता संपाडेमि एयं । करेउ भयवं अणुग्गह; जाव निवेइऊण भयवओ वुत्तन्त अम्मापिईण पव जामो षव्यजति । भयवया भणियं-जहामुह, देवाणुप्पिया, मा पडिबन्धं करेहि ति ॥ सिद्धिसुखैककुलगृहं धर्मम्, तत्रापि चानादिभवपरम्पराभ्यस्ताशुभभावनातोऽसंप्राप्तपूर्व सिद्धिवधूप्रथमप्राभृतं श्रद्धाम् , तत्रापि च स्वपरोपकारकं महापुरुषसेवितमेकान्तप्रशंसनीयं चरणधर्मम् । संप्राप्त चेम देवानुप्रिय ! अविरेणैव प्राप्नोति जातिजरामरणरोगशोकविरहितं परमपदमिति । तत एतत्संपादने कुरूद्यमम् , किमन्येन संपादितेन । अशाश्वताः सर्वसंयोगाः, प्रभवति विनिर्जितसुरासुरो मृत्युः, दि एकवृक्षनिवासिशकुनतुल्या वान्धवाः, विपाकदारुणश्च विषयप्रमाद इति । ___ तत एवमाकर्ण्य संजात चरणपरिणामेन भणितं धनेन । भगवन् ! अनुगृहीतोऽस्मि अनेनादेशेन, ततः संपादयाम्येतम् । करोतु भगवान् अनुग्रहम्, यावद् निवेद्य भगवतो वृत्तान्तमम्बापित्रोः प्रपद्यामहे प्रव्रज्यामिति । भगवता भणितम्-यथासुखं देवानुप्रिय ! मा प्रतिबन्धं कुर्विति । १ धम्मं न पाउणइ । तम्मि य पत्ते समाणे तत्थ वि य अतीवदुल्लह अगाइ० ख । २ सद्धं न पाउणइ । ३ ०सोगाइविरहियं ख । SERE STA HASHASHAAAAAA G सम०३० ES ८८ Jain Education For Private & Personal Use Only Mainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy