________________
समराइच्च
चउत्थो भवो
कहा
॥३४२॥
॥३४२॥
SAMSCORECAUSA
पेच्छ कह परिणओ त्ति ? । भणिऊण साहिओ मुरिन्ददत्तजम्माइओ जाइस्सरणपज्जवसाणो निययवुत्तन्तो । तं च सोऊण 'अहो दारुणविवागया अकजायरणस्स' ति जपमाणो संवेगमुवगओ राया अम्बाओ सेसजणवओ या तओमए भणियं-ताय, ईदिसं अकजा. यरणपरिणामं पेच्छिऊण विरतं मे भवचारगाओ चित्तं, वियम्भिओ जिणवयणपडिबोहो । ता अणुजाणउ ताओ, जेण तायप्पहावे- | णेत्र करेमि सफलं मणुयत्तणं ति । तओ अगाइभवभत्थमोहदोसेण अवियारिऊणायई जंपियं तारण । पुत्त, को पुत्तयस्स पणयभङ्ग करेइ, सफलं चेव भवउ मणुयत्तणं, ता परिणेहि ताव एवं ईसाणसेणधृयं । तो करेजासि सम्मं पयापरिवालणेण महन्तं पुण्णखन्धं ति । मए भणियं-ताय, विश्नत्तं मए तायस्स, विरत्तं मे चित्तं भवचारगाओ । ता अलं मे दारपरिग्गहेण । तारण भणियं-पुत्त, को विय दोसो दारपरिग्गहस्स? । मए भणियं-ताय, दारपरिग्गहो हि नाम निरोसहो वाही, जेण आययणं मोहस्स, अवचओ मरणरोगशोकप्रियविप्रयोगादयो विकाराः । दारुणश्च विपाकः स्तोकस्यापि प्रमादचेष्टितस्य, येन पिष्टमयकुर्कुटवधोऽपि पश्य कथं परिणत इति भणिवा कथितः सुरेन्द्रदत्तजन्मादिको जातिस्मरणपर्यवसानो निजवृत्तान्तः । तं च श्रुत्वा 'अहो दारुणविपाकताऽकार्याचरणस्य' इति जल्पन् संवेगमुपगतो राजा, अम्बाः शेषजनपदश्च । ततो मया भणितम्-तात ! ईदृशमकार्याचरणपरिणाम प्रेक्षित्वा विरक्तं मे भवचारकाञ्चित्तम् , विजृम्भितो जिनवचनप्रतिबोधः । ततोऽनुजानातु तातः, येन तातप्रभावेणैव करोमि सफलं मनुजत्वमिति । ततोऽनादिभवाभ्यस्तमोहदोषेण अविचार्यायति जल्पितं तातेन । पुत्र ! कः पुत्रस्य प्रण यभङ्गं करोति, सफलमेव भवतु मनुजत्वम् , ततः परिणय तावदेतामीशानसेनदुहितरम् । ततः कुर्याः सम्यक् प्रजापालनेन महान्तं पुण्यस्कन्धमिति । मया भणितम्-तात ! विज्ञप्तं मया तातस्य, विरक्त मे चित्तं भवचारकात् । ततोऽल मे दारपरिग्रहेण । तातेन भणितम्-पुत्र क इव दोषो दारपरिग्रहस्य ? । मया
१ अणुजाणाउ ख ।
545ॐॐॐॐॐ
Jain Education
!
For Private & Personal Use Only
Minelibrary.org