SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥३४१॥ Jain ducation च तारण 'पुत्त, किमेयं' ति । मए भणियं ताय, दारुणं संसारविलसियं । तारण भणियं पुत्त, को एत्थ अवसरो संसाररूस ? | मए भणियं तय, महन्ती खु एसा कहा, न संखेवओ कहिउं पारीयइ । ता एगंमि देसे उवविसउ ताओ, सदावे में माइलोयं पहाणजणवयं च, जेण साहेमि तायस्प संसाराव सरकारणं ति । तओ रायमग्गासन्नाए महासहाए उपविट्ठो राया सह । सद्दा विओ अम्मयाजणी पाणजणवओ य, ठिओ उचिपठाणेसु । भणियं च ताएण-पुत्त, किमेयं साहेहि तं संसारविलसियं । मए भणियं - आयण्णसु ताओ, जहा मए अणुहृयेति । तओ पारद्धो कहेउं । ताय, निग्गुणो एस संसारो । मोहामिभूया खु पाणिणो न नियन्ति एस सरूवं, आलोचेन्ति अणालोचियव्वाई, पयट्टन्ति अहिए, न पेच्छन्ति आयई । एत्थ खल सुरासुरसाहारणा ताव एए जाजरामरणरोयसो यपि विप्पओयाइया वियारा । दारुणो य विवाओ येवस्स वि पमायैचेट्ठियस्स, जेण पिहोव पानीयेन । लच्या मया चेतना, उन्मिलितं लोचनयुगम् कृत आसनपरिग्रहः विरक्तं संसारसागराच्चित्तम् । भणितं च तलेन 'पुत्र ! किमेतद्' इति । मया भणितम् तात ! दारुणं संसारविलसितम् । तातेन भणितम् - पुत्र ! कोऽत्रावसरः संसारस्य । मया भणितम्तात ! महती खल्वेषा कथा, न संक्षेपतः कथयितुं पार्यते । तत एकस्मिन् देशे उपविशतु तातः, शब्दयतु मे मातृलोकं प्रधानजनपदं च, येन कथयामि तातस्य संसारावसरकारणमिति । ततो राजमार्गासन्नायां महासभायामुपविष्टो राजा सह मया । शब्दायितोऽम्बाजनः प्रधानजनपदच, स्थित उचितस्थानेषु । भणितं च तातेन - पुत्र । किमेतत् कथय तत्संसारविलसितम् । मया भणितम् - आकर्णयतु तातः ! यथा मयाऽनुभूतमिति । ततः प्रारब्धः कथयितुम् । तात ! निर्गुण एष संसारः । मोहाभिभूताः खलु प्राणिनः, न पश्यन्ति एतस्य स्वरूपम् | आलोचयन्ति अनालोचितव्यानि प्रवर्तन्तेऽहिते, न प्रेक्षन्ते आयतिम् । अत्र खलु सुरासुरसाधारणस्तावदेते जातिजरा१ समणुभूयं ख । २ परिकहेउं ख । ३ पमायबिलसियस्स ख । onal For Private & Personal Use Only चउत्थो भवो ॥३४१ ॥ nelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy