________________
समराइच
कहा
चउत्थो भवो
॥३४०॥
॥३४०॥
| माणो पासायमालातलगयाहिं पुरसुन्दरीहिं पत्तो रायमगं । एत्यन्तरंमि फुरियं मे दाहिणलोयणेणं, समुप्पन्नो हरिसविसेसो । चिन्तियं मए-भवियध्वं अओ वि अवरेणं महापमोएणं ति॥
एत्थन्तरंमि दिट्ठो मए गोयरपविट्ठो कल्लाणसेद्विभवणङ्गणे साहू । तं च मे दट्टण समुप्पन्नो संभमो । तओ अब्भत्थयाए साहुधम्मस्स विचित्तयाए कम्मपरिणईर अमोहदंसणयाए भयवओ समुप्पन्न जाइस्सरणं । मुच्छिो गइन्दखन्धे, निवडमाणो धारिओ पासवत्तिणा रामभद्दाभिहाणेण सयलहत्यारोहपहाणमयहरेणं । 'हा किमेयं ति विसष्णो रामभदो । 'मा वायह'त्ति बारिया तूरियादी, उवसन्ता य खिप्पं । 'हा किमेय'ति अविसादी वि ददं विसण्णचित्तो समागओ ताओ। 'पूगफलाइमयमइओ हविस्सइ ति सिञ्चाविओ चन्दणपाणिएणं । लद्धा मए चेयणा, उम्मिलिलयं लोयणजुयं, को आसणपरिग्गहो, विरत्तं संसारसायराओ चित्तं । भणियं यता विलासिनीजनेन पठद्भिर्मङ्गलपाठकैर्गायताऽबालोकेन धवलगजवरारूढः समेतो राजवन्द्रैः प्रलोक्यमानः प्रासादमालातलगताभिः पुरसुन्दरीभिः प्राप्तो राजमार्गम् । अत्रान्तरे स्फुरितं मे दक्षिणलोचनेन, समुत्पन्नो संभ्रमः । चिन्तितं मया भवितव्यमतोऽपि अपरेण महाप्रमोदेनेति । ___अत्रान्तरे दृष्टो मया गोचरप्रविष्टः कल्याणश्रेष्ठिभवनाङ्गणे साधुः । तं च मे रष्ट्वा समुत्पन्नो संभ्रमः । ततोऽभ्यस्ततया साधुधर्मस्य विचित्रतया कर्मपरिणत्या अमोघदर्शनतया भगवतः समुत्पन्नं जातिस्मरणम् । मूर्छितो गजेन्द्रस्कन्धे, निपतन् धारितः पार्श्ववर्तिना रामभद्राभिधानेन सकलहम्त्यारोहप्रधाननायकेन । 'हा किमेतद्' इति विषण्णो रामभद्रः । 'मा वादयत' इति वारितास्तूर्यादयः, उपशान्ताश्च क्षिप्रम् । 'हा किमेतद्' इति अविषाद्यपि दृढं विषण्णचित्तः समागतस्तातः । पूगफलादिमदमदिको भविष्यतीति सिक्तश्चन्दन
१ नरेणं ख । २ विहाणो क । ३ रसेणं ख ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org