SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ समराइच कहा चउत्यो भवो ॥३३९॥ ॥३३९॥ MUSECRETC तत्थ वि उवभुञ्जिऊण मुराउयं चविऊण देवलोयाओ कोसलाए विसयंमि सारए नयरे विणयंधरस्स रभो लच्छिमईए महा. देवीए सुयत्ताए उववन्नो हि । जाओ कालक्कमेणं । कयं च मे नामं जसोहरो त्ति । अभयमईजीवदेवो वि चविऊण देवलोगाओ | पाटलिपुत्ते नयरे ईसाणसेणस्स राइणो विजयाए महादेवीए कुच्छिसि धूयत्ताए समुववनो त्ति । जाया कालकमेणं । पइटावियं च । से नामं विणयपइ ति । वड़ियाई च अम्हे देहोवचएणं कलाकलावेण य । पेसिया य मे सयंवरा ईसाणसेणेण विणयमई । सुयं च मए एयं । परितुgो हियएणं । पत्ता य सा महया चडयरेणं, बहुमनिया तारणं, आवासिया नयरबाहिं । कयं वद्धावणयं । गणाविओ वारेजदियहो, समागओ मे मणोरहेहिं । निव्वत्तं ण्हवणयं । पयट्टो अहं महाविभूईए विणयमई परिणेउं । वजन्तेहिं विविहमङ्गल- | तुरेहिं नचन्तेणं विलासिणिजणेणं पढन्तेहिं मङ्गलपाढएहिं गायन्तेण अम्मयालोएणं धवलगयवरारूढो समेओ रोयवन्द्रेहिं पुलोइज्ज गुरुगुणानुभावेन पालितं श्रमणत्वम् । कालमासे च सिद्धान्तविधिना कृत्वा कालमुपपन्नौ सहस्राराभिधाने देवलोके । तत्रापि उपभुज्य सुरायुष्कं च्युत्वा देवलोकात् कोशल या विषये साकेते नगरे विनयधरस्य राज्ञो लक्ष्मीवत्या महादेव्या सुततयो पपन्नोऽस्मि । जातः कालक्रमेण । कृतं च मे नाम यशोधर इति । अभयमतीजीवदेवोऽपि च्युत्वा देवलोकात् पाटलिपुत्रे नगरे ईशानसेनस्य राज्ञो विजयाया महादेव्या कुक्षौ दुहितृतया समुपपन्न इति । जातौ कालक्रमेण । प्रतिष्ठापितं च तस्या नाम विनयमतीति । वर्धितो चावां देहोपचयेन कलाकलापेन च । प्रेषिता च मे स्वयंवरा ईशानसेनेन विनयमती । कृतं वर्धापनकम् । गणितो (वारेज्जय-दे) विवाहदिवसः, समागतो मे मनोरथैः। निवृत्तं स्नपनकम् । प्रवृत्तोऽहं महाविभूत्या विनयमती परिणेतुम् । वाद्यमानैर्विविधमङ्गलतून १ राइव० क । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy