________________
चउत्थो
भवी
॥३२
दिनो राया। विश्नत्तो मए भयवं मुदत्तमुणिवरो । भयवं, कैरेहि अणुग्गहं नयणावलीए धम्मकहाए; पावेउ भयवओ पभावेण एसा कहा वि सयलदुक्खचिगिच्छयं जिणपणीयं धम्मं । भयवया भणिय -सोम, अविसओ खु एसा धम्मकहाए । संतप्पिो इमीए अक
ज्जायरणापच्छासेवणाए कम्मवाही, बद्धं च तच्चपुढवीए परभवाउयं अओ पावियब्वमवस्सं तीए नारगत्तणं, न पवजह य एसा ॥३३८॥ महामोहाओ जिणधम्मरयणं ति । तओ मए चिन्तियं-अहो दारुणविवागया अकज्जायरणस्स, ईइसी एस संसारसहावो ता किं
करेमि त्ति ? । तओ अइसयनाणावलोयसरेण भयवया भणियं-अलं ते इमिणा संसारविवद्धणेण तीए उवरिं अणुबन्धेण । एयं चेव सयललोयदुल्लहं कहंचि लद्धं पन्वज्ज करेहि ति । तओ गुरुगुणाणुभावेणं पालियं समणत्तणं, कालमासे य सिद्धन्तविहिणा करेऊण कालमुववनाई सहस्साराभिहाणे देवलोए। निजभागिनेयस्य दत्त्वा राज्यं कृत्वाऽष्टाहिकामहामहिमानं सकलान्तःपुरप्रधानजनसमेतो गृहीत्वाऽऽवामभिनिष्क्रान्तो राजा । विज्ञप्तो मया भगवान् सुदत्तमुनिवरः । भगवन् ! कुर्वनुग्रहं नयनावल्या धर्मकथया, प्राप्नोतु भगवतः प्रभावेण एषाऽपि सकलदुःखचिकित्सकं जिनप्रणीतं धर्मम् । भगवता भणितम् सौम्य ! अविषयः खल्वेषा धर्मकथायाः। संतर्पितोऽनयाऽकार्याचरणापथ्यासेवनया कर्मव्याधिः, बद्धं च तृतीयपृथिव्याः परभवायुष्कम् , अतः प्राप्तव्यमवश्यं तया नारकत्वम्, न प्रपद्यते चैषा महामोहतो जिनधर्मरत्नमिति । ततो मया चिन्तितम्-अहो दारुणविपाकताऽकार्याचरणस्य, ईदृश एष संसारस्वभावः, ततः किं करोमीति । ततोऽतिशयज्ञानावलोकसूरेण भगवता भणितम्-अलं तेऽनेन संसारविवर्धनेन तस्या उपर्यनुबन्धेन । एतामेव सकललोकदुर्लभां कथंचिद् लब्धां प्रव्रज्यां कुर्विति । ततो
१ करेह क-ग । २ धम्मकहाकरणेष ख । ३ ० सम्भावो क । ४ सयलतियलोय का ५ तओ पावनिग्घायहाए य तवोकम्म [मि] जतो कायव्यो । तओ ख। ६ गुरुणाणुहावेण ख
CAMSABHAAS
SARAMICRORESS
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org