SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ समराइच चउत्थो कहा भवो ॥३३७॥ ॥३३७॥ LASSROGACASSAAMAN एवं च संभासिरण सम्बन्तेउरजणेण पायवडिएण विश्नत्तो नरवई । खयदाढो व्व भुयङ्गो कि एयं वारिनियलियगओ व्व । सीहो च पञ्जरत्थो झायसि पन्भटरज्जो व्व ॥ तओ एवं विघ्नत्तेण राइणा साहियं निरवसेसं मुणिवयणाइयं ति । तं च णे सोऊण समुप्पन्नं जाइस्सरणं । तो तस्संभमेणं निवडियाइ धरणिवढे । हा किमेयमवरं ति मन्नमाणीहि विरुइयं रायपत्तीहिं । बाहजलसित्तगत्तं च णे उवरि मुच्छमुवगया अम्बा । तओ लद्धाओ चेयणाओ, विउद्धा अम्हे, समासासिया अम्बा, विश्नत्तोराया। ताय, अलं णे संसारकिलेसायासकारएहि विसएहि; अणुजाणाहि ताव अम्हाणं पि सयलदुक्खविरेयणं समणत्तणं ति । राइणा भणियं-अहासुहं देवाणुप्पियाई, मा पडिबन्धं करेह । तओ विजयवंम्मणो नियभाइणेयस्स दाऊण रज्जं काऊण अट्टाहियामहामहिम सयलन्तेउरपहाणजणसमेओ घेत्तूण अम्हे अभिणिक्खएवं च संभाषितेन सर्वान्तःपुरजनेन पादपतितेन विज्ञप्तो नरपतिः ।। क्षतदाढ इव भुजङ्गः किमेतत् वारिनिगडितगज इव । सिंह इव पञ्जरस्थो ध्यायसि प्रभ्रष्टराज्य इव ।। ___ रात एवं विज्ञप्तेन राज्ञा कथितं निरवशेष मुनिवचनादिकमिति । तच्चावयोः श्रुत्वा समुत्पन्नं जातिस्मरणम् । ततस्तत्संभ्रमेण निपतितौ धरणीपृष्ठे । 'हा किमेतदपरम्' इति मन्यमानाभिविरुदितं राजपनीभिः । बाष्पजलसिक्तगात्रं चावयोरुपरि मूर्छामुपगताऽम्बा । ततो लब्धाश्चेतनाः, विबुद्धावावाम् , समाश्वासिताऽम्बा, विज्ञप्तो राजा । तात ! अलमावयोः संसारक्लेशायासकारकै विषयः, अनुजानीहि तावदाक्योरपि सकलदुःखविरेचनं श्रमणत्वमिति । राज्ञा भणितम्-यथासुख देवानुप्रियौ ! मा प्रतिबन्धं कुरुतम् । ततो विजयवर्मणो १ खयदाढो ब्व अही मत्तगइन्दो ब्व वारिमझमि । सीहो व्व पञ्जरगओ कं विमणमणो सि नरनाह ।। स । २ तस्स संभ० ख । ३ उठ्यिा अ० ख । ४ देवाणुप्पिया ख । ५ करेहि क-ख । -सम०२९ Jain Education meational For Private & Personal use only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy