SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ चउत्यो समराइच्चकहा भवो ॥३३६॥ | ॥३३६॥ रेजाभिसेओनि, न कायव्यो य मम सन्तिो खेओ; पवजामि अहं भयवया सुरासुरनमिएण भुवणगुरुणा पणीयं समणलिङ्गं । जं देवो आणवेइ ति जंपिऊण गया नियोगकारिणो । निवेइयं तेहि मन्तिजणवयाणं । सुओ एस वुत्तन्तो अन्तेउरेण । तओ नेहमयसंभमेणं परिच्चइय असमाणियं आलेखगन्धदव्याइ हाहारवसणाहं पयट्टमन्तेउरं । अहं पि तेहितो चेव एवं वइयरमायण्णिऊण अभयमईए समेओ ति । चलणपरिसक्कणेणेव पत्ता य णे नरवइसमी । दिवो मुणिन्दपायमले संवेगमुक्गो राया रायपत्तीहि, किह मेइणितलासणत्यो विच्छड्डियछत्तचामराडोवो । किं होज्ज न होज ति व सवियकं नरवई एसो । तो ताहि सप्पणाम समयं पक्खुभियभूसणरवेणं । अणिरूवियक्खरत्थो जयसदो से समुग्घुट्टो ।। तेण वि वेरग्गवसा अणायरविइण्णमन्थरच्छेण । उल्लोलन्तसिणेहं ईसि समोणामियं वयणं ॥ इति, न कर्तव्यो मम सत्कः खेदः । प्रपद्येऽहं भगवता सुरासुरनतेन भुवनगुरुणा प्रणीतं श्रमणलिङ्गम् । 'यद् देव आज्ञापयति' इति जल्पित्वा गता नियोगकारिणः। निवेदितं तैर्मन्त्रिजनपदानाम् । श्रुत एष वृत्तान्तोऽन्तःपुरेण । ततः स्नेहभयसंभ्रमेण परित्यज्यासमाप्तमालेख्यगान्धर्वादि हाहारवसनाथं प्रवृत्तमन्तःपुरम् । अहमपि तेभ्य एव एतं व्यतिकरमाकर्ष्याभयमत्या समेत इति । चरणपरिष्वकनेनैव (पादविहारेणैव ) प्राप्ताश्च वयं नरपतिसमीपम् । दृष्टो मुनीन्द्रपादमूले संवेगमुपगतो राजा राजपत्नीभिः । कथम् ? मेदिनीतलासनस्थो विच्छर्दितछत्रचामराटोपः । किं भवेद् न भवेदिति वा सवितर्क नरपतिरेषः ।। ततस्ताभिः सप्रणाम समकं प्रक्षुमितभूषणरवेण । अनिरूपिताक्षरार्थों जयशब्दस्तस्य समुघृष्टः ।। तेनापि वैराग्यवशाद् अनादरवितीर्णमन्थराक्षेण । उल्लोलत्स्नेहमीषत् समवनामित वदनम् ।। १ रायाभिसेओ क-ग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy