________________
समराइच्चकहा
॥ ३३५ ॥
भणियं - सम्माण पुव्वयं तिव्वरुईए दोसनिवत्तणं ति । भणियं च
जाण उपपन्नई जई ता दोसा नियत्तई सम्मं । इहरा अपवित्तीय वि अणियत्ती चेव भावेणं ॥
सो अवसिद्धो कम्मविगमहेऊ ॥ राइणा चिन्तियं - भयवन्तमणु सेवन्ताणं न दुल्लहं सम्मन्नाणं, समुप्पन्नसम्मन्नाणाण य संभव तिव्वरुई, तओ य सायतं दोसनियत्तणं । ता धन्नो अहं, जस्स मे भैयवया दंसणं जायं ति । न अप्पपुण्णा महानिर्हि पेच्छन्ति । ता अलमन्नेण, भयत्रओ चेव आणमणुचिट्ठामि ति चिन्तिऊण भणियं च णेण । भयवं, उचिओ अहं सामण्णपडिवत्तीए ? | भयवया भणियं - महाराय को अनो उचिओ त्ति ? ॥
ओ संजय हरिसेण भणियं राइणा - अरे निवेएह मइसायरप्पमुहाणं अज्ज मन्तीणं । जहा कायन्वो देवाणुप्पिएहिं अभयरुणो भणितम्-सम्यग्ज्ञानपूर्वकं तीव्ररुच्या दोषनिवर्तनमिति । भणितं च
जानात्युत्पन्न रुचिर्यदि ततो दोषान्निवर्तते सम्यक् । इतरथाऽप्रवृत्तिश्चापि अनिवृत्तिचैव भावेन ||
"
एषोऽनुभवसिद्धः कर्मविगमहेतुः । राज्ञा चिन्तितम् - भगवन्तमनुसेवमानानां न दुर्लभं सम्यग्ज्ञानम्, समुत्पन्नसम्यग्ज्ञानानां च संभवति तीव्ररुचिः, ततश्च स्वायत्तं दोषनिवर्तनम् । ततो धन्योऽहम् यस्य मे भगवता दर्शनं जातिमिति । न अल्पपुण्या महानिधिं प्रेक्षन्ते । ततोऽलमन्येन, भगवत एवाज्ञामनुतिष्ठामीति चिन्तयित्वा भणितं च तेन । भगवन् ! उचितोऽहं श्रामण्यप्रतिपत्त्या ? भगवता भणितम्महाराज ! कोsन्य उचित इति ? |
ततः संजातहर्षेण भणितं राज्ञा - अरे निवेदयत मतिसागरप्रमुखाणामद्य मन्त्रिणाम्। यथा कर्तव्यो देवानुप्रियैरभयरूचे राज्याभिषेक
१ भयवया सह ख
Jain Education International
For Private & Personal Use Only
चउत्थो भवो
| ॥ ३३५॥
www.jainelibrary.org