SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ समराइच. कहा चउत्यो ॥३३४॥ ROSAROGRECAREMAX विवागओ निरयाइएमु अभुज्जिऊण तं कम्मविवागं सोग्गई लहामि त्ति ? । भयवया भणियं-महाराय, मुंण । नस्थि असज्झं नाम चरणपरिणामस्स । एसो खलु परमामयं पावविसपरिणईए, वजंकम्मपव्ययस्स,चिन्तामणी समीहियाणं, कप्पपायवो सिद्धिमहफलस्स। भवो जहेव महाराय, विसलेसमोइणो वि एत्थ पाणिणो अकयपडियारा पावेन्ति आवई, मुज्झन्ति हियाहिए, न सेवन्ति माणुस्सयसुहाई, परिचयन्ति जीवियं तहेव एए पमाइणो जीवा काऊण पावकम्माई अकाऊण पडियारं पावन्ति तप्फलं जाइजरामरणरोयसोयं ति । कयपडियारा उण परमामयसामत्थाओ निजिणन्ति कालकूडं पि महाविसं, किमङ्ग पुण विसलेसं ति एवं च अणाइभवभावणाओ 15॥३३४॥ जीवा काऊण पावकम्म सेविऊण तस्स पडिवक्खभूयं महाचरणपरिणामं निजिणन्ति अणेयभवजणयं पि पावकम्म, किमङ्ग पुण एगभवियं ति ॥ ऐयं सोऊण हरिसिओ गया, भणियं च णेण । भयवं, अह कीइसो पुण एस चरणपरिणामो त्ति वुच्चइ ? । भयवया | विपाकतो निरयादिकेष्वभुक्त्वा तं कर्मविपाकं सुगतिं लभे इति ?। भगवता भणितम्-महाराज ! शृणु । नास्ति असाध्यं नाम चरणपरिणामस्य । एष खलु परमामृतं पापविषपरिणत्याः, वनं कर्मपर्वतस्य, चिन्तामणिः समीहितानाम् , कल्पपादपः सिद्धिसुखफलस्य । यथैव महाराज ! विषलेशभोजिनोऽपि अत्र प्राणिनोऽकृतप्रतीकाराः प्राप्नुवन्त्यापदम् , मुह्यन्ति हिताहितेषु, न सेवन्ते मानुष्यकसुखानि, परित्यजन्ति जीवितम् , तथैव एते प्रमादिनो जीवा कृत्वा पापकर्माणि अकृत्वा प्रतीकार, प्राप्नुवन्ति तत्फलं जातिजरामरणरोगशोकमिति । कृतप्रतीकाराः पुनः परमामृतसामर्थ्याद् निर्जयन्ति कालकूटमषि महाविषम् , किमङ्ग पुनर्विषलेशमिति । एवं चानादिभवभावनातो जीवाः कृत्वा पापकर्म सेवित्वा तस्य प्रतिपक्षभूतं महाचरणपरिणाम निर्जयन्ति अनेकभवजनकमपि पापकर्म, किमङ्ग पुनरेकमविकमिति । एतत् श्रुत्वा हर्षितो राजा, भणितं च तेन । भगवन् ! अथ कीदृशः पुनरेष चरणपरिणाम इत्युच्यते ? । भगवता १ एवं क Jain Education Linal For Private & Personal Use Only W helibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy