________________
समराइच
चउत्यो
कहा
भवो
॥३३३॥
P॥३३३॥
ता नूणं गन्तव्वं निरयं केण्डुज्जुएण पन्थेण । नत्थि हु एत्थ उवाओ अहवा पुच्छामि भयवन्तं ॥ एत्थन्तरंमि मुणियनरिन्दाहिप्पारणं भणियं मुदत्तमुणिवरेण-महाराय, अस्थि उवाओ। सो उण तिगरणविसुद्धा जिणधम्मपडिवत्ती। सा पुण पुव्वदुक्कडेसु अञ्चन्तमणुयावो, जिणवयणजलेण चित्तरयणसोहणं, सव्वारम्भचारण चारित्तपडिवत्ती, मेत्तीपमोयकारुण्णमज्झत्थयाणं च जीवगुणाहियकिलिस्समाणाविणीएम भावणा । पडिवनचरणभावणा य पाणिणो तैप्पभिइमेव अप्पमायाइसरण पंवडमाणसंवेगा निरइयारसीलयाए खवेन्ति पुन्य दुक्कडाइं पावकम्माई, अभावओ निमित्तस्स न बन्धेन्ति नवाई। तओ | ते, देवाणुप्पिया, परमसुहसमेया सुहपरंपराए चेव खविऊण कम्मजालं पावेन्ति जाइजरामरणरोयसोयरहियं परमायं ति ॥ राइणा भणियं-भयवं, जइ ताव तायअज्जियाणं एदहमेत्तस्त विदुक्कडस्स ईइसो विवाओ, ता कहमहं महापावकम्मयारी
ततो नूनं गन्तव्यं निरय काण्डर्जुकेन पथा । नास्ति खल्वत्रोपायोऽथवा पृच्छामि भगवन्तम् ।। अत्रान्तरे ज्ञातनरेन्द्राभिप्रायेण भणितं सुदत्तमुनिवरेण । महाराज ! अस्त्युपायः । स पुननिकरणविशुद्धा जिनधर्मप्रतिपत्तिः । सा पुनः पूर्वदुष्कृतेषु अत्यन्तमनुपतापः, जिनवचनजलेन चित्तरत्नशोधनम् , सर्वारम्भत्यागेन चारित्रप्रतिपत्तिः, मैत्रीप्रमोदकारुण्यमाध्यस्थानां च जीव-गुणाधिक-क्लिश्यमाना-विनीतेषु भावना । प्रतिपन्नचरणभावनाश्च प्राणिनः तत्प्रभृत्येव अप्रमादातिशयेन प्रवर्धमानसंवेगा | निरतिचारशीलतया क्षपयन्ति पूर्वदुष्कृतानि पापकर्माणि, अभावतो निमित्तस्य न बध्नन्ति नवानि । ततस्ते देवानुप्रिय ! परमसुखसमेता सुखपरम्परयैव क्षपयित्वा कर्मजालं प्राप्नुवन्ति जातिजरामरणरोगशोकरहितं परमपदमिति ।
राज्ञा भणितम्-भगवन् ! यदि तावत् तातायिकानामेतावन्मात्रस्यापि दुष्कृतस्य ईदृशो विपाकस्ततः कथमहं महापापकर्मकारी १. कन्दुज्जएण ग! २ ०कारुण क, ३ तयप्पभूइ० क, तयप्पभि६० ख । ४ पवमाण स्व-ग।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org