________________
समगइच्च
कहा
चउत्थो
भवो
॥३३२॥
॥३३२॥
साहुणा खमा भावेयव्वा 'मुन्दरो खु एसो, जमेवमवि अहिणि विट्ठो न मं जीवियाओ ववरोवेइ' ति । ववरोइज्जमाणेणावि साहणा खमा भावेयब्बा 'सुन्दरो खु एसो, जमेवमवि अहिणिविठ्ठो न म संजमाओ भंसेई, किंतु ममं चेव पुवकम्मपरिणई एस' ति । एवं च सोऊण परितुद्वो राया। चिन्तियमणेणं-नस्थि अविसओ नाम भयवओ नाणस्स । अओ पुच्छामि भयवन्तं तायस्स अज्जियाए य गइविसेसं ति । पुच्छिओ भयवं, साहिओ य भयवया पिट्ठकुक्कुडववहनिमित्तो मऊराइलक्खणो जयावलीगब्भसमुप्पत्तिपज्जवसाणो त्ति । राइणा चिन्तियं-अहो जुगुच्छणीयया संसारस्त, अहो अणवत्थियसिणेहया इत्थियाणं, अहो गरुयया मोहस्स, अहो दारुणविवागया अजायरणाणं, जमिह देवयानिमित्तं पिट्ठमयकुक्कुडवहो वि एवं परिणओ ति।
हा अहयं किं काहं निरत्थयं जेण जियसया बहुया । वावाइया फुरन्ता अनाणमलावलित्तेण ॥ साधुना क्षमा भावयितव्या 'सुन्दरः खल्वेषः, यदेवमपि अभिनिविष्टो न मां जीविताद् व्यपरोपयति' इति । व्यपरोप्यमाणेनापि साधुना क्षमा भावयितव्या 'सुन्दरः खल्वेषः, यदेवमपि अभिनिविष्टो न मां संयमाद् भ्रंशयति, किन्तु ममैव पूर्वकर्मपरिणतिरेषेति । एतच्च श्रुत्वा परितुष्टो राजा। चिन्तितमनेन-कास्ति अविषयो नाम भगवतो ज्ञानस्य । अतो पृच्छामि भगवन्तं तातस्यायिकायाश्च गतिविशेषमिति । पृष्टो भगवान् । कथितश्च भगवता पिष्टकुर्कुटवधनिमित्तो मयूरादिलक्षणो जयावलीगर्भसमुत्पत्तिपर्यवसान इति । राज्ञा चिन्तितम्-अहो जुगुप्सनीयता संसारस्य, अहो अनवस्थितस्नेहता स्त्रीणाम् , अहो गुरुकता मोहस्य, अहो दारुणविपाकताऽकार्याचरणानाम् , यदिह देवतानिमित्तं पिष्टमयकुर्कुटवधोऽपि एवं परिणत इति ।
हा अहं किं करिष्यामि निरर्थकं येन जीवशतानि बहुकानि । व्यापादितानि स्फुरन्ति अज्ञानमलावलिप्तेन ।। १ धंसेइ स्त्र । २ अणवट्ठिय० ख । ३ गुरुयया ख।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org