SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ समराइच कहा च उत्यो भव। ॥३३१॥ ॥३३॥ पासण्डं पि य एयं सुमङ्गलं बीयरायदोसेहिं । जम्हा जिणेहि भणियं अओ विरुद्धं ति वामोहो । सबारम्भनियत्तो अप्पडिबद्धो य उभयलोएसु । भिक्खोवजीवगो चिय पसंसिओ सन्चसत्थेसु ॥ एवं च, महाराय, परमगुणजुत्तत्तणेण तियसाण वि महामङ्गलं समणरूवं कहं ते अवसउणो त्ति ? ॥ एयायण्णिऊण पणढे राइणो मिच्छत्तं । अहो 'नाणाइसओ' त्ति जंपमाणो निवडिओ चलणेसु । भणियं च णेण-भयवं, एवमेयं, जमाइ भयवया । वज्जियं मए नियाणं । ता खमसु मे एयमवराह ति । भयवया भणियं-उद्धेहि देवाणुप्पिया उद्देहि, अलं ते संभमेणं । खमापहाणा चेव मुणिणो हवन्ति । खमियं मए सव्वसत्ताणं । निसामेहि तित्ययरभासियं समाए परंपराभावणं । विणा वि वइयरं बालेणऽकोसिएणावि साहुणा खमा भावियव्या 'सुन्दरो खु एसो जमेवमवि अहिणिविट्ठो न में तालेइ । तालिएणावि पाखण्डमपि चतत् सुमङ्गलं वीतरागद्वेषैः। यस्माज्जिनैर्भणितमतो विरुद्धमिति व्यामोहः ॥ सर्वारम्भनिवृत्तोऽप्रतिबद्धश्चोभयलोकेषु । भिक्षोपजीवक एवं प्रशंसितः सर्वशास्त्रेषु ॥ एवं च महाराज ! परमगुणयुक्तत्वेन त्रिदशानामपि महामङ्गलं श्रमणरूपं कथं तेऽपशकुन इति ? । एतदाकर्ण्य प्रनष्टं राज्ञो मिथ्यात्वम् । अहो 'ज्ञानातिशयः' इति जल्पन् निपतितश्चरणयोः। भणितं च तेन-भगवन् ! एवमेतद् यदादिष्टं भगवता। वर्जितं मया निदानम् । ततः क्षमस्व मे एतमपराधमिति । भगवता भणितम्-उत्तिष्ठ देवानुप्रिय ! उत्तिष्ठ, अलं ते संभ्रमेण । क्षमाप्रधाना एव मुनयो भवन्ति । क्षामितं मया सर्वसत्त्वानाम् । निशामय तीर्थकरभाषितं क्षमायाः परम्पराभावानाम् । विनाऽपि वैरं बालेनाक्रुष्टेनापि साधुना क्षमा भावयितव्या 'सुन्दरः खल्वेषः, यदेवमपि अभिनिविष्टो न मां ताडयति । ताडितेनापि १ एसा य जणपसिद्धा वेयसुई दिअवरेहिं जा भणिया । किममुंडणजम्मंमि य जलाभिसेयं बुवं जंति ॥ ख । २ खमेसु ख । ___ JainEducation UAEnelibrary.org For Private Personal Use Only K
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy