SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा चउत्यो भवो ॥३३०॥ ॥३३०॥ जलगयजीवविघाओ उप्पीलणी य अन्नसत्ताणं । अङ्गारखीरधुवणे अन्नाणपयासणं चेव ॥ एए चेव विवज्जएणं अण्हाणगुणा । दोसा उण विवुडजणं पडुच न हु केइ एत्थ विजन्ति । जं सब्यसत्थसारो पाणिदया तिगरणविसुद्धा ॥ एवं गणमाणेहिं चूलोवणयंमि जन्नदिक्खाए । सव्वायरेण गहियं अण्हाणवयं दिएहि पि॥ अन्नं च अक्खण्डियवयनियमा गुत्ता दन्तिन्दिया जियकसाया। सज्झायझाणनिरया निच्चसुई मुणियरा होन्ति । सिरतुण्डमुण्डणं पिहु जइस्ल सव्वासवा नियत्तस्स । पढमवयरक्खणट्ठा गुणावहं होड नियमेणं ॥ जलगतजीवविघात उत्पीडनकश्चान्यसत्त्वानाम् । अङ्गारक्षीरधावने अज्ञानप्रकाशनमेव ।। एते एव विपर्ययेणास्नानगुणाः । दोषाः पुनर्विबुधजनं प्रतीत्य न खलु केऽप्यत्र विद्यन्ते । यत्सर्वशास्त्रसारः प्राणिदया त्रिकरणविशुद्धा ।। एतां गणयद्भिश्चूटोपनये यज्ञीक्षायाम् । सर्वादरेण गृहीतमस्नानव्रतं द्विजैरपि ।। अन्यच्च अखण्डितव्रतनियमा गुप्ता दान्तेन्द्रिया जितकषायाः । स्वाध्यायध्याननिरता नित्यशुचयो मुनिवरा भवन्ति ॥ शिरस्तुण्डमुण्डनमपि खलु यतेः सर्वासवाद् निवृत्तस्य । प्रथमव्रतरक्षणार्थ गुणावहं भवति नियमेन ॥ * दिएहिं ति ख PिPEARSA-A Jain Education Internation For Private & Personal Use Only ww.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy