________________
समराइच्च
कहा
चउत्यो
भवो
॥३३०॥
॥३३०॥
जलगयजीवविघाओ उप्पीलणी य अन्नसत्ताणं । अङ्गारखीरधुवणे अन्नाणपयासणं चेव ॥ एए चेव विवज्जएणं अण्हाणगुणा ।
दोसा उण विवुडजणं पडुच न हु केइ एत्थ विजन्ति । जं सब्यसत्थसारो पाणिदया तिगरणविसुद्धा ॥
एवं गणमाणेहिं चूलोवणयंमि जन्नदिक्खाए । सव्वायरेण गहियं अण्हाणवयं दिएहि पि॥ अन्नं च
अक्खण्डियवयनियमा गुत्ता दन्तिन्दिया जियकसाया। सज्झायझाणनिरया निच्चसुई मुणियरा होन्ति । सिरतुण्डमुण्डणं पिहु जइस्ल सव्वासवा नियत्तस्स । पढमवयरक्खणट्ठा गुणावहं होड नियमेणं ॥
जलगतजीवविघात उत्पीडनकश्चान्यसत्त्वानाम् । अङ्गारक्षीरधावने अज्ञानप्रकाशनमेव ।। एते एव विपर्ययेणास्नानगुणाः ।
दोषाः पुनर्विबुधजनं प्रतीत्य न खलु केऽप्यत्र विद्यन्ते । यत्सर्वशास्त्रसारः प्राणिदया त्रिकरणविशुद्धा ।।
एतां गणयद्भिश्चूटोपनये यज्ञीक्षायाम् । सर्वादरेण गृहीतमस्नानव्रतं द्विजैरपि ।। अन्यच्च
अखण्डितव्रतनियमा गुप्ता दान्तेन्द्रिया जितकषायाः । स्वाध्यायध्याननिरता नित्यशुचयो मुनिवरा भवन्ति ॥
शिरस्तुण्डमुण्डनमपि खलु यतेः सर्वासवाद् निवृत्तस्य । प्रथमव्रतरक्षणार्थ गुणावहं भवति नियमेन ॥ * दिएहिं ति ख
PिPEARSA-A
Jain Education Internation
For Private & Personal Use Only
ww.jainelibrary.org