SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ चउत्थो समराइच्च कहा भवो ॥२८३॥ ॥२८॥ CAUSERECRUAROSAROGRESS विजाणुसरणदिनावहाणो खलियविजानहङ्गणगमगो सुमरियविज्जाविहङ्गदीणभावो विसमभयवसपलायमाणो कुन्तकरवालवावडग्गहत्थेहि गदब्भसदरखावृरियदिसायकोहि इओ तो तुरियमवध वन्तेहिं गहियो रायपुरिसे हिं। अओ परमवगो चेव ते मदीओ वुत्तन्तो। संपइ तुम पमाणं ति भणिऊण तुहिक्को ठिओ परिव्यायगो ति॥ मन्तिणा भणियं-भयवं, कहं पुण एत्थ एगदिवसावणीओ रायालंकारो नत्थि ? । तेण भणियं-दिनो खु एसो मए सावत्थीनरवइस्त । मन्तिणा भणियं-'किं निमिचं ति? । तेण भणियं-सुण । अस्थि मे सावत्थी निवासी गन्धव्यदत्तो नाम वयंसओ जीवियाओ य अब्भहिओ । तेण तनयरनिगसिणो इन्ददत्ताभिहाणस्स सेटिमहन्तगस्त धूया वासवदत्ता नाम कन्नगा नेहाणुरायवसओ अन्नदिन्ना वि पत्थुए विवाहमहू सवे जोवणाभिमाणिणा इहरहा वि अकृतप्रतिद्वारपिधानं प्रविष्टो सागरश्रेष्ठिगेहमिति । ततो गृहीत सुवर्णरौप्यभाण्डो निगच्छन्नेव सागरश्रेष्ठिगेहादाकर्णितपुरुषपदसंचारो विद्यानुस्मरण त्तावधानः स्खलितविद्यानभोङ्गणगमनः स्मृतविद्याविभङ्गदीनभावो विषमभयवशपलायमानः कुन्तकरवालव्याप्ताग्रहस्तैगर्दभ (कर्कश) शब्दरवापूरितदिक्चरितस्ततस्त्वरितमबधापद्भिगृहीतो राजपुरुषैः । अतः परमवगत एव त्वया मदीयो वृत्तान्तः । संप्रति त्वं प्रमाणमिति झणित्वा तूणिकः स्थितः परिव्राजक इति । मन्त्रिणा भणितम् भगवन् ! कथं पुनरत्र एकदिवसापनीतो राजालंकारो नास्ति ? । तेन भणितम्-दत्त खल्वेष मया श्रावस्तीनरपतये । मन्त्रिणा भणितम्-किं निमित्तम्'-इति ? तेन भणितम्-शृगु । अस्ति मे श्रावस्तीनिवासी गन्धर्वदत्तो नाम वयस्यो जीविताच्चाभ्यधिकः । तेन तन्नगरनिवासिन इन्द्रदत्ताभिधानस्य श्रेष्ठिमहत्कस्य १ समरिय • क Astebeste Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy