SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥२८२॥ उभयलोयविरुद्धं अलियवयणं ति । मन्तिणा भणियं 'किं अंपियं' ति ? | परिव्वायरण भणियं पुच्छिओ म्हि कल्लं तक्खणकय जलावगाणा आवसहदेवयादंसणत्थमागयाहिं महुरपरिकखलन्तत्रयणाहिं सविन्भन्तपेच्छिरीहि तरुणरामाहिं । भयवं, कीस तुमं तरुणगो चैव जीवलोयसारभूयं जम्मन्तरंमि वि तवस्तिजणपत्थणिज्जं हरिहरपियामहप्पमुहतियसवर से वियं सयललोय सलाहणिज्जं सियोक्खं उज्झिऊण इमं ईइस दुक्करं वयविसेसं पवन त्ति ? । तओ मए तासिं हिययगयं परिहासगणिं भावं वियाणिऊण rayaasarari कालारूपमलिये चैव जंदियं । जहा हिययाणुकूलपिययमा विरह संतावपीडिएणं इमं ईइस दुकरं वयमन्भुवगयं ति । जंपिऊण य इमं वयणं पमायओ चेव न कओ गुरुजणोवइहो जावो । अकयजावो य वसणवसगो वि य जाए अङ्करत्तसमए अत्थमिए भुवणपदीपे चन्दे पत्ते नायरलोयनिवहे तिमिर दुस्संचरेसु रायमग्गेसु कहकहवि गन्तूण पुव्वभण्डियं पिव अकयपडिदुकारपहाणं पविट्टो सागरसेट्ठिगेहं ति । तओ गहियसुवण्णरुप्प भण्डो निग्गच्छन्तो चेव सागर सेट्ठिगेहाओ आयण्णियपुरिसपयसंचारो प्रमादतस्तरुणरामा जनपृष्टेनापरिहासशीलेनापि परिहासेनोभय लोकविरुद्धम लीकवचनमिति । मन्त्रिणा भणितम् किं जल्पितमिति ? परिब्राजकेन भणितम् - पृष्टोऽस्मि कल्ये तत्क्षणकृत जलावगाह्नाभिरावसथ देवतादर्शनार्थमागताभिर्मधुरपरिस्खलद्ववनाभिः सविभ्रमोदद्भ्रान्तः प्रेक्षणशीलाभिः तरुणरामाभिः । भगवन् ! किमर्थ त्वं तरुण एव जीवलोकसारभूतं जन्मान्तरेऽपि तपस्विजनप्रार्थनीय हरिहरपितामहप्रमुखत्रिदशवरसेवितं सकललोक लाघनीय विपपसौख्यमुज्झित्वममीदृशं दुष्करं व्रतविशेषं प्रपन्न इति ? ततो मया तासां हृदयगतं परिहा सगर्भितं भावं विज्ञाय विमुक्तवनिःश्वास कालानुरूपम लीकमेव जल्पितम् । यथा-हृदयानुकूलप्रियतमाविरहसंतापपीडितेन इममीदृशं दुष्करं व्रतमभ्युपगतमिति । जल्पित्वा चेई वचनं प्रमादत एव न कृतो गुरुजनोपदिष्टो जापः । अकृतजापश्च व्यसनवशगोऽपि च जातेऽर्धरात्रसमयेऽस्तमिते भुवनप्रदीपे चन्द्रे प्रसुप्ते नागरलोकनिवहे तिमिरदुःसंचरेषु राजमार्गेषु कथं कथमपि गत्वा पूर्वभांडिकमिव (बान्धवमिव ) Jain Educationtional For Private & Personal Use Only चउत्थो भवो ॥२८२॥ ainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy