SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा चउत्यो भवो ॥२८॥ सयललोए विडम्बणा सेसं ति । तओमए समुप्पन्नवेरग्गेण मुणिवयणभीएण सुगहियनामगुरुसमीवे पवना पन्यज्जा । अइक्वन्तो कोइ कालो। लद्धाओ य गुरुसुरलोयगमणकाले मए गुरुसुस्सूसापरेण गुरुसयासाओ तालुग्घाणिगयणगामिणीओ दुवे महाविज्जाओ। भणिओ म्हि गुरुणा-वच्छ ! एयाओ धम्मकायपरिवालणत्थं कर्हिपि महावसणकालंमि चेव तए पउनियवाओ, न उण सया असारविसयसुहसाहणत्यं ति । अन्नं च, एयाओ धारयन्तेणं परिहासेणावि अलियं न जंपियव्य पमायओ जंपिए समाणे तक्खणं चेव नाहिप्पमाणविमलजलगएणं उद्धबाहुणा अणिमिसलोयणेणं एयासिं चेव अट्ठसहस्सेणं जावो दायव्यो त्ति । तओ मए पाबमोहियमणेणं साहुसिट्टनियइवसवत्तिणा अविजाणुरायणडिएणं गुरुवयणपडिकूल इहपरलोगमन्गविरुद्धं सबमियमणुचिट्ठियं । जंपियं च मए कल्लं असंपत्ताए भयवईए सम्झाए आवसहासनारामबउलतलगएणं पमायओ तरुणरामायणपुच्छिएण अपरिहाससीलेण वि परिहासेणं HAR ॥२८१॥ AAAAAS. | फलशेषभिति । ततस्तेनातिशयज्ञानिना विशेषेणेममवलोक्य भणितं सकरुणेन । वत्स ! अविवेकिजनानुरूपा सकललोके विडम्बना शेषमिति । ततो मया समुत्पन्नवैराग्येन मुनिवचनभीतेन सुगृहीतनामगुरुसमीपे प्रपन्ना प्रव्रज्या। अतिक्रान्तः कोऽपि कालः । लब्धे च गुरुसुरलोकगमनकाले मया गुरुशुश्रुषापरेण गुरुसकाशात् तालोद्घाटिनी-गगनगामिन्यौ द्वे महाविद्ये । भणितोऽस्मि गुरुणा-वत्स ! एते धर्मकायपरिपालनार्थं कुत्रापि महाव्यसनकाले एव त्वया प्रयोक्तव्ये, न पुनः सदाऽसारविषयसुखसाधनार्थमिति । अन्यच्च-एते धारयता परिहासेनापि अलीकं न जल्पितव्यम् , प्रमादतो जल्पिते सति तत्क्षणमेव नाभिप्रमाणविमलजलगतेन ऊर्थवाहुनाऽनिमिषलोचनेन एतयोरेवाष्टसहस्रेण जापो दातव्य इति । ततो मया पापमोहितमनसा साधुशिष्टनियतिवशवर्तिनाऽविद्यानुरागनटितेन (व्याकुलितेन) गुरुवचनप्रतिकूलमिहपरलोकमार्गविरुद्ध सर्वमिदमनुष्ठितम् । जल्पितं च मया कल्येऽसंप्राप्तायां भगवत्यां सन्ध्यायामावसथासन्नारामबकुलतलगतेन ७ Jain Education Manelibrary.org For Private & Personal Use Only anal
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy