________________
समराइच्चकहा
॥ २८४ ॥
अत्तणो विणासमालोचय अवलम्बिऊण पुरिसयारं अहरिण परिणीयति । एयवइयरंमि रुद्वो से राया । अवहरिया वासवदत्ता । निच्छूढो नयरीओ | आगओ ये समीवं जीवियाभिहाणवयंसगसहाओ । पुच्छिओ य आगमणपओयणं । साहियं च तेणं । तओ मए तमणुपुच्छिऊण रायालंकारको सल्लियसहाओ पेसिओ नरिन्दपच्चायणनिमित्तं जीविओो । गओ य सो सावत्थि । अलंकार दरिसणपुव्यं विन्नतो तेण राया एयवइयरेण । कओ से राइणा पसाओ । पेसिया गन्धव्वदत्तस्य सावत्थिपदेराणनिमित्तं महन्तया । नओ महन्तहिं, पवेसिओ राइणा महाविभूईए, दिट्ठो य जणणिजणयपमुहेण सयणवग्गेण । पाविया तेण कण्ठगयपाणा वासवदत्ता । ता एयं निमित्तं ॥
मन्तिणा भणियं - साहु ववसिय, मित्तकज्जवच्छला चेव सप्पुरिसा हवन्ति । 'निदोसा खु ते पुन्दगहिय' त्ति मन्तिऊण मोयाविया धणाई | 'भयवं, तुम वि सविवेगाणुरुवमायरियव्यं' ति भणिऊण विसज्जिओ परिव्वायओ ।।
दुहिता वासवदत्ता नाम कन्यका स्नेहानुरागवशतोऽन्यदत्ताऽपि प्रस्तुते विवाहमहोत्सवे यौवनाभिमानिता इतरथाऽपि आत्मनो विनाशमालोच्य अवलम्व्य पुरुषकारमपहृत्य परिणीतेति । एतदूव्यतिकरे रूष्टस्तस्मै राजा | अपहृता वासवदत्ता । निःक्षिप्तो नगर्योः । आगतो मम समीपं जीविकाभिधानवयस्यसहायः । पृष्टश्चागमनप्रयोजनम् । कथितं च तेन । ततो मया तमनुप्रच्छच राजालंकारकौशलिक (उपहार)सहायः प्रेषितो नरेन्द्रप्रत्यायननिमितो जीविकः । गतश्च स श्रावस्तीम् । अलंकारदर्शनपूर्वकं विज्ञप्तस्तेन राजा एतद्वयतिकरेण । कृतस्तस्य राज्ञा प्रसादः । प्रेषिता गन्धर्वदत्तस्य श्रावस्तीप्रवेशननिमित्तं महत्काः । नीतो महत्कैः, प्रवेशितो राज्ञा महाविभूत्या दृष्टश्च जननीजनकप्रमुखेन स्वजनवर्गेण । प्राप्ता तेन कण्ठगतप्राणा वासवदत्ता । तत एतन्निमित्तम् ।
मन्त्रिणा भणितम् - साधु व्यवसितम्, मित्रकार्यवत्सला एवं सत्पुरुषा भवन्ति । 'निर्दोषाः खलु पूर्वगृहीताः' इति मन्त्रयित्वा मोचिता
Jain Education International
For Private & Personal Use Only
चउत्थो भवो
॥२८४॥
www.jainelibrary.org