SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा । ॥५६३॥ भणियं । ताय, जइ एवं ता देहि तिन्नि वायाओ । ईसि विहसिऊण 'जाय, जो एगं वायं लोप्पइ, सो तिनि विलोप्पयन्तो किं hora at पाय' त्ति भणिऊण टोप्पसेट्टिणा वयाओ तिनि वायाओ। 'ताय, अणुग्गिहीओ' त्ति भणिऊण हेमकुण्डलविजाहर विदिनमै हग्वेय पुत्रसमप्पियरयणसहस्सं मग्गिय टोप्पसेट्टिभण्डारिओ । तेण वि य 'जं अज्जो आणवेइ' त्ति भणिऊण समपियाई गहिऊण रयणाई । तओ ताण मज्झे अद्धं गहेऊण टोप्पसेट्ठिस्स चलणपूयं कैाऊण पुणो वि विडिओ पाए 'ताय, एसा सा पत्थण' ति भणमाणो घरणो । तओ 'अह कहं छलिओ अहमणेणं' ति सुइरं चिन्ऊिण 'अगहिए य विलक्खीभविस्स एसो निवारिओ अहं इमिणा अणागयं चेव' उट्ठविओ धरणो 'वच्छ, पडिवन्ना ते पत्थणा' भणमाणेण टोप्पसे द्विणा || त बहुमनिओ सेfणा महया सत्येण समागओ निययनयरिं । आवासिओ वाहिं । जाओ लोयत्राओ, जहा आगओ धरणो धरणेन भणितम् - तात ! यद्येवं ततो देहि तिस्रो वाचः । ईषद् विहस्य 'जात ! य एकां वाचं लुप्यति स तिस्रोऽपि लुप्यन् कि केनापि धर्तु पार्यते' इति भणित्वा टोप्पश्रेष्ठिना कृतास्तिस्रो वाचः । 'तात ! अनुगृहीतः' इति भणित्वा हेमकुण्डलविद्याधरवितीर्ण महार्घ्यपूर्वसमर्पित रत्नसहस्रं मार्गितः टोप्पश्रेष्ठिभाण्डागारिकः । तेनापि च 'यद् आर्य आज्ञापयति' इति भणित्वा समर्पितानि गृहीत्वा रत्नानि । ततस्तेषां मध्ये अर्ध गृहीत्वा टोप्पश्रेष्ठिनञ्चरणपूजां कृत्वा पुनरपि निपतितः पादयोः 'तात ! 'एषा सा प्रार्थना' इति भणन् धरणः । ततोऽथ 'कथं छलितोऽहमनेन' इति सुचिरं चिन्तयित्वा 'अगृहीते च विलक्षीभविष्यति एषः, निवारितोऽहमनेन अनागतमेव' उत्था पितो धरणो 'वत्स ! प्रतिपन्ना ते प्रार्थना' भणता टोप्पश्रेष्ठिना ॥ ततो बहुमानितः श्रेष्ठिना महता सार्थेन समागतो निजनगरीम् । आवासितो बहिः । जातो लोकवादः, यथा आगतो धरण इति । १ केणवि क २ महग्घय-क । ३ करेऊण क। ४ अगहीएहि क । ५ नियाइओ क । Jain Education International For Private & Personal Use Only छहो भवो । ॥५६३॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy