SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा। ॥५६४॥ PERCASTEREOTERESTROG ति। निग्गओ राया पच्चोणि । पवेसिओ णेण महाविभूईए । नेऊण निययभवणं, पूइओ मज्जणाइणा नियाभरणपज्जवसाणमुवयार- | छट्टो प्पयाणेणं । गओ निययभवणं । तुहा य से जणणिजणया। विइण्णं महादाणं, कया सव्वाययणेसु पूया। अइकन्ता काइ वेला। भवो। तओ उवणिमन्तियं महारायं पूइओ अणेण सविसेसं। सम्माणिया य जहारुहपडिवत्तीए पउरचाउवेज्जोइया, पडिपूइओ य तेहि । तओ पुच्छिओ जणणिजणएहिं । वच्छ, अवि कहिं ते धेरिणि ति। धरणेण भणियं । अलं तीए कहाए। चिन्तियं च णेहिं । हन्त कयं |॥५६४॥ तीए, जं इथिउचियं । ता अलं इमस्स मम्मघट्टणेण इमिणा जंपिएणं । अन्नो अवगच्छिसं ति । एत्यन्तरमि महापुरिसयाखित्तहियओ विम्हयवसेणुप्फुल्ललोयणो कर्यमुद्दङ्गसासणावणनिमित्तं पुणो वि धरणसमीवं समागओ राया। कओ धरणेण समुचिओवयारो। पुच्छिओ य आगमणपओयणं । सिट्ठो से निययाहिप्पाओ राइणा। तओ चलणेसु निवडिऊण भणियं धरणेण । देव, अलं मुद्दङ्गेडिं; किंतु निर्गतो राजा (पच्चोणी दे.) सन्मुखम् । प्रवेशितस्तेन महाविभूत्या, नीत्वा निजभवनं पूजितो मज्जनादिना निजाभरणपर्यवसानोपचारप्रदानेन । गतो निजभवनम् । तुष्टौ च तस्य जननीजनको । वितीण महादानम् । कृता सर्वायतनेषु पूजा । अतिक्रान्ता कापि वेला । तत | उपनिमन्त्र्य महाराज पूजितोऽनेन सविशेषम् । सन्मानिताश्च यथाईप्रतिपत्त्या पौरचातुर्विद्यादयः, प्रतिपूजितश्च तैः । ततः पृष्टो जननीजनकाभ्याम् । वत्स! अपि कुत्र ते गृहिणीति । धरणेन भणितम्-अलं तस्यः कथया । चिन्तितं ताभ्याम्-हन्त कृतं तया यत् स्च्युचितम् । ततोऽलमस्य मर्मघट्टनेनानेन जल्पितेन । अन्यतोऽवगमिध्याव इति । अत्रान्तरे महापुरुषताक्षिप्तहृदयो विस्मयवशेनोत्कुललो. चनः कृतमुद्राङ्कशासनार्पणनिमित्तं पुनरपि धरणसमीपं समागतो राजा । कृतो धरणेन समुचितोपचारः। पृष्टश्चागमनप्रयोजनम् । शिष्ट १ अइक्कतो कोइ कालो क। २ उवणिम तेओ महाराया क। ३ ण क । ४-विज्जाइया ख । ५ धरणि त्तिक-ख। ६ कहउदंगसेमेणावइनिमित्तं क। ७ -समुचिउवयारो क। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy