SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ समराइचकहा ॥५६५ ॥ सम० ४८ 'माणणीओ देवो' ति करिये पत्थेमि पत्थणीयं । राइणा भणियं । भगाउ अज्जो । तेण भणियं । पयच्छउ देवो नियरज्जे सच्चसान्दिमोक्खणं सव्वसत्ताणमभयप्पयाणं च । तओ अहो से महाणुभावया, अहो महापुरिसचेट्ठियं सत्यवाहपुत्तस्स' चि भणिऊण आणतो पडिहारो । हरे कारवेहि चारयघण्टपओएण मम रज्जे सयलबन्दिमोक्खं सव्वसत्ताणमभयपयाणं च दवावेहि त्ति । तओ 'जं देवो आणवे ' त्ति भणिऊण संपाडियं देवसासणं । सप्पुरिसचेट्टिएण य परितुट्ठा से जणणिजणया । परिओसवियसियच्छेहिं कयमणेहिं राइणो उचियं करणिज्जं । तभ धरणेण सह कंचि वेलं गमेऊण निग्गओ राया ॥ धरणो विचिरयालमिलियवयंसयसमेओ गओ मलयसुन्दराभिहाणं उज्जाणं । उवलद्धो य नागलयामण्डवंमि कीलानिमित्तमागओ कुवियं पियपणणि पसायन्तो रेविलंगो नाम कुलउत्तगो । सुमरियं लच्छीए । चिन्तियं च णेणं । अहो णु खलु एवमपस्तस्य निजाभिप्राय राज्ञा । ततश्चरणयोर्निपत्य भणितं धरणेन । देव! अलं मुद्रा ः 'किन्तु माननीयो देवः' इति कृत्वा प्रार्थये प्रार्थनीयम् । राज्ञा भणितम् - भणत्वार्थः । तेन भणितम् प्रयच्छतु देवो निजराज्ये सर्वसत्त्वानां बन्तिमोक्षणं सर्वसत्त्वानामभयप्रदानं च । ततः 'अहो तस्य महानुभावता, अहो महापुरुषचेष्टितं सार्थवाहपुत्रस्य' इति भगिला आज्ञप्तः प्रतीहारः । अरे कारय चारकघण्टाप्रयोगेण ं मम राज्ये सकलबन्दिमोक्षम्, सर्वसत्वानामभयप्रदानं च दापयेति । ततो 'यद् देव आज्ञापयति' इति णित्वा संपादितं देवशासनम् । सत्पुरुषचेष्टितेन व परितुष्टौ तस्य जननीजनको । परितोषविकसिताक्षाभ्यां कृतमाभ्यां राज्ञ उचितं करणीयम् । ततो धरणेन सह काचिद् वेलां गमयित्वा निर्गतो राजा ॥ धरणोsपि चिरकालमिलितवयस्यसमेतो गतो मलयसुन्दराभिधानमुद्यानम् । उपलब्धच नागलतामण्डपे क्रीडानिमित्तमागतः कुपितां १ बंधणमोक्खं । २ दव्वावेहि त्ति इत्यधिकः क । ३ रविगो | १४२ Jain Education International For Private & Personal Use Only छट्टो भवो । ॥५६५॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy