SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ समराइच- छटो कहा। भवा। ॥५६६॥ ॥५६६॥ BEESCRI रमत्थपेच्छीणि कामिनणहिययाई हवन्ति । समागओ संवेगं । गओ य उज्जाणेकदेससंठियं असोयबीहियं । दिट्ठो य णेण तहियं फासुयदेसंमि वियलियवियारो। सीसगणसंपरिबुडो आयरिओ अरहदत्तो ति ॥ अञ्चन्तमुद्धचित्तो नाणी विविहतवसोसियसरीरो। निजियमयणो वि दहं अणसहसिद्धितल्लिच्छो॥ तं पेच्छिऊण चिन्ता जाया धरणस्स एस लोयंमि । जीवइ सफलं एको चत्तो जेणं घरावासो ॥ परिणी अत्थो सयणो माया य पिया य जीवलोयंमि । माइन्दजालसरिसा तहवि जणो पावमायरइ ॥ जा वि उवयारबुद्धी घरिणीपमुहेसु सा वि मोहफलं । मोनूण जओ धम्मं न मरणधम्मीणमुवयारो॥ 'सो पुण संपाडेउं न तीरए आसवानियत्तेहिं । आसवविणिवित्ती वि य गिहासमं आवसन्तेहिं ॥ प्रियप्रणयिनी प्रसादयन् रेविलको नाम कुलपुत्रकः । स्मृतं लक्ष्म्याः । चिन्तितं च तेन-अहो नु खल्वेवमपरमार्थप्रेक्षीणि कामिजनहृदयानि भवन्ति । समागतः संवेगम् । गतश्च उद्यानकदेशसंस्थितामशोकवीथिकाम् । दृष्टश्च तेन तत्र प्रासुकदेशे विगलितविकारः । शिष्यगणसंपरिवृत आचार्योऽहंदत्त इति ।। अत्यन्तशुद्धचित्तो ज्ञानी विविधतपःशोषितशरीरः । निर्जितमदनोऽपि दृढमनङ्गसुखसिद्धितत्परः ॥ तं प्रेक्ष्य चिन्ता जाता धरणस्यैष लोके । जीवति सफलमेकस्त्यक्तो येन गृहावासः ॥ गृहिणी अर्थः स्वजनो माता च पिता च जीवलोके । मायेन्द्रजालसदृशास्तथापि जनः पापमाचरति ॥ याऽपि उपकारबुद्धिः गृहिणीप्रमुखे सापि मोहफलम् । मुक्त्वा यतो धर्म न मरणधर्माणामुपकारः ।। १ -देसहियं । २ -सरिसं क। RECARREARRA Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy