________________
समराइच
छट्ठो भवो।
॥५६७॥
॥५६७॥
नियमा तत्यारम्भो आरम्भेणं च वडई हिंसा । हिंसाए कओ धम्मो न देसिओ सत्थयारेहिं ॥ पजन्ते वि य एसो सम्वेणं चेव जीवलोयंमि । नियमेणमुज्झियन्यो ता अलमेएण पावणं ॥ एवं च चिन्तयन्तो पत्तो संजायचरणपरिणामो । गुरुपायमूलमणहं संवयंसो निबुइपुरं व ॥ अह वन्दिओ य णेणं भगवं सवयंसरण साहू य । तेहिं चिय धम्मलाहो दिनो सम्वेसि विहिपुव्वं ॥
उबविट्ठा य मृविमले मुणीण पुरओ उ उबवणुच्छङ्गे । अह पुच्छिया य गुरुणा कत्तो तुम्भे ति महुरगिरं ॥ एवं च पुच्छिए समाणे जंपियं धरणेण । भयवं, इओ चेव अम्हे । अन्नं च अस्थि मे गिहासमपरिचायबुद्धी। ता आइसउ भयवं, जंमए कायव्वं ति । तओ 'अहो से आगिई, अहो विवेगो' ति चिन्तिऊण आसयपरिक्खणनिमित्तं जंपियं अरैहयत्तेणं । वच्छ,
स पुनः संपादयितुं न शक्यते आस्रवानिवृत्तः । आस्रवविनिवृत्तिरपि च गृहाश्रममावसद्भिः।। नियमात्तत्रारम्भ आरम्भेण च वर्धते हिंसा। हिंसया कृतो धर्मो न देशितः शास्त्रकारैः ।। पर्यन्तेऽपि चैषः सर्वेगव जीवलोके । नियमेनोज्झितव्यस्ततोऽलमेतेन पापेन । एवं च चिन्तयन् प्राप्तः संजातचरणपरिणामः । गुरुपादमूलमनघं सवयस्यो निर्वृतिपुरमिव ।। अथ वन्धितश्च तेन भगवान् सवयस्येन साधवश्च । तैरेव धर्मलाभो दत्तः सर्वेषां विधिपूर्वम् ।।
उपविष्टाश्च सुविमले मुनीनां पुरतस्तु उपवनोत्संगे । अथ पृष्टाश्च गुरुणा कुतो यूयमिति मधुरगिरा ।। एवं च पृष्टे सति जल्पितं धरणेन-भगवन् ! इत एव वयम् । अन्यच्च, अस्ति मे गृहाश्रमपरित्यागबुद्धिः, तत आदिशतु भगवान् , यन्मया १ वाइ ख । २ हिंसाइ कओ य क । ३ सवयस्सो क । ४ अरहदत्तेग क।
CARALA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org