SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ उमराइचकहा ॥५६८॥ परिचतगिहास मेणं निव्भच्छिऊण नियनियविसयलालसाई इन्दियाई विज्झेविय कसायाणलं निरीहेणं चित्तेणं सयलसोक्खनिहाणभूओ संजमो कायort | अन्नहा परिचत्तो वि अपरिचत्तो गिहासमो ति । सो पुण अणाइविसयभावणाभावियस्स जीवस्स अच्चन्तदुक्खयरो | पवज्जिऊण वि एयं पुत्रकयक्रम्मदो सेण केइ न तरन्ति परिवालिउँ, मुज्झन्ति निययकज्जे, पैरिकप्पेन्ति असयालम्बणाई, विमुकसंजमा य ते, आउसो, न गिही न पव्त्रइयगा उभयलोग विहलं नासन्ति मणुयत्तणं । एवं ववस्थिए अमुणिऊण हेओवायाई अतुलिकणमप्पाणयं न जुत्तो गिहासमपरिच्चाओ त्ति । धरणेण भणियं । एवमेयं, जं तुब्भे आणवेह । किं ओ गिासमो मे बुद्धी समणत्तणं उवाएयं । तुलणा धि विवेगो च्चिय किलेसवसयाण सत्ताणं । तु भयवया चिन्तियं । अहो से सउण्णया, मुणिओ णेण जहडिओ संसारो, समुप्पन्ना जिणधम्मबोही । ता पसंसेमि एयं साहेमि य कर्तव्यमिति । ततः 'अहो तस्याकृतिः, अहो विवेकः' इति चिन्तयित्वा आशयपरीक्षणनिमित्तं जल्पितमर्हदत्तेन । वत्स ! परित्यक्तगृहाश्रमेण निर्भर्य निजनिजविषयलालसानीन्द्रियाणि विध्याप्य कषायानलं निरीहेन चित्तेन सकलसौख्यनिधानभूतः संयमः कर्तव्यः । अन्यथा परित्यक्तोऽप्यपरित्यक्तो गृहाश्रम इति । स पुनरनाविविषयभावनाभावितस्य जीवस्वात्यन्त दुःखकरः । प्रपद्याप्येतं पूर्वकृतकर्मदोषेण केsपि न शक्नुवन्ति परिपालयितुम्, मुह्यन्ति निजकार्ये, परिकल्पयन्त्यसदालम्बनानि, विमुक्तसंयमाश्च ते आयुष्मन् ! न गृहिणो न प्रब्रजित का उभय लोकविफलं नाशयन्ति मनुजत्वम् । एवं व्यवस्थितेऽज्ञात्वा हेयोपादेयानि अतोलयित्वाऽऽत्मानं न युक्तो गृहाश्रमपरित्याग इति । धरणेन भणितम् - एवमेतद् यद् यूयमाज्ञापयत । किन्तु गृहाश्रम मे बुद्धिः श्रमणत्वमुपादेयम् । तुलनाऽपि विवेक एव क्लेशवशगानां सत्त्वानाम् ॥ Jain Education International १ विवज्जिय क २ दुक्करो क । ३ परिगप्पैति क । ४ नयंतिक । For Private & Personal Use Only छट्टो भवो । ॥५६८ ॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy