________________
समराइच्चकहा ।
॥५६९॥
इमस्स इमीए दुल्लहत्तणं, जेण वयंसगाण वि से संबोहो समुप्पज्जइ । भणियं च णेण । वच्छ, धन्नो तुमं, नायं तए जाणियन्त्रं, संपत्ता सेयललोयदुल्लहा जिणधम्मबोही । ता जैहद्विया सेवणेण एयं चैव सफलं करेहि, संसिज्झइ यतुः समीहियं । न खलु अभय निरइयारकुसलमग्गा एवंविधा हवन्ति, अवि य अपरमत्थपेच्छिणो विसयलोलुया य । एयवइयरं च निसुणेहि मे चरियं । धरणेण भणियं 'कहेउ भयवं' । अरहदत्तायरिएण भणियं । सुण ।
अस्थि व वैसे अलरं नाम नगरं । तत्थ जियसत्तू राया, पुँत्ता य से अवराजिओ समरकेऊ य । अपराजिओ जुवराया, इयरो य कुमारो | दिना इमस्स कुमारमुत्तीए उज्जेणी । एवं च अइकन्तो कोइ कालो । अम्नया य विथको समरकेरी नाम पच्चन्तनरवई । तओ अराजिओ तप्पसाहणनिमित्तं गओ । पसाहिओ य एसो । आगच्छमाणेण य मुत्तिमन्तोत्रिय पुण्योदओ
भगवता चिन्तितम् - अहो तस्य सपुण्यता, ज्ञातोऽनेन यथास्थितः संसारः, समुत्पन्ना जिनधर्मबोधिः, ततः प्रशंसाम्येतम् कथयामि चाम्मै अस्या दुर्लभत्वम्, येन वयस्यानामपि तस्य संबोधः समुत्पद्यते । भणितं च तेन वत्स ! धन्यस्त्वम् ज्ञातं त्वया ज्ञातव्यम्, संप्राप्ता सकललोकदुर्लभा जिनधर्मबोधिः । ततो यथास्थितासेवनेन एतामेव सफलां कुरु, संसिध्यति च तव समीहितम् । न खल्वनभ्यस्तनिरतिचार कुशलमार्गा एवंविधा भवन्ति, अपि चापरमार्थप्रेक्षिणो विषयलोलुपाश्च । एतद्व्यतिकरं च निशृणु मे चरितम् । घरन भणितम् - कथयतु भगवान् | अत्ताचार्येण भणितम् - शृणु ।
अस्ती वर्षे अचलपुरं नाम नगरम् । तत्र जितशत्रू राजा, पुत्रौ च तस्य अपराजितः समरकेतुश्च । अपराजितो युवराजः, इतरश्च कुमारः । दत्ताऽस्य कुमारमुक्त्यां उज्जयिनी । एवं चातिक्रान्तः कोऽपि कालः । अन्यदा च ( वित्थको दे.) विरुद्धः समरकेसरी १ तेल्लोकदुक । २ जहडियं से क। ३ भारहे वासे । ४ पुत्तो य क ख ।
૧૪૩
Jain Education International
For Private & Personal Use Only
छट्टो
भवो ।
||५६९॥
www.jainelibrary.org