________________
समराइच्चकहा।
भवो
IHAR
॥५७०॥
॥५७०॥
| संपतो इमेण धम्मारामसन्निवे से सयलमणोरहचिन्तामणी राहो नाम आयरिओ त्ति । तं च दळूण समुप्पन्नो एयस्स संवेगो । पुच्छिओ णेण जेहाविहीए धम्मो । कहिओ भयवया जहोइट्ठो परमगुरूहि । पडिबुद्धो य एसो । खओवसममुवगयं चारित्तमोहणीयं । तओ माइन्दजालसरिसं जीवलोयमवगच्छिय पव्वइओ एसो । करेइ तवसंजमुज्जोयं ॥ अन्नया य गुरुपायमूलंमि अहा. संजमं विहरमाणो गओ तगरासन्निवेस । एत्थन्तरंमि समागया तत्थ उज्जेणीओ राहायरियस अन्तेवासिणो अजराहुखमासमणसन्तिया गुरुसमीवं साहुणो ति । कया से उचियपडिवत्ती। पुच्छिया निरुवसग्गविहारमुज्जेणीए। कहिओ य णेहिं सुन्दरो विहारो; केवलं रायपुत्तो पुरोहियपुत्तो य अभद्दया, ते जहोवलद्धीए खलियारेन्ति साहुणो, तनिमित्तो उत्सग्गो त्ति । तओ एयमायण्णिय चिन्तियमवराजिएण । अहो पमत्तया समरकेउगो, जेण परियणं पि न नियमेइ । ती अणुनविय गुरुं गच्छामि अहनाम प्रत्यन्तनरपतिः। ततोऽपराजितस्तत्प्रसाधननिमित्तं गतः। प्रसाधितश्चैषः । आगच्छता च मूर्तिमानिव पुण्योदयः संप्राप्तोऽनेन धर्मारामसन्निवेशे सकलमनोरथचिन्तामणी राहो नामाचार्य इति । तं च दृष्ट्वा समुत्पन्न एतस्य संवेगः । पृष्टोऽनेन यथाविधि धर्मः । कथितो भगवता यथोपदिष्टः परमगुरुभिः । प्रतिबुद्धश्चषः । क्षयोपशममुपगतं चारित्रमोहनीयम् । ततो मायेन्द्रजालसदृशं जीवलोकमवगत्य प्रत्रजित एषः । करोति तपःसंयमोद्योगम् । अन्यदा च गुरुपादमूले यथासंयमं विहरन् गतस्तगरासन्निवेशम् । अत्रान्तरे समागतस्तत्रो ज्जयिन्या राहाचार्यस्यान्तेवासिन आर्यराहुक्षमाश्रमणसत्का गुरुसमीपं साधव इति । कृता तेषामुचितप्रतिपत्तिः । पृष्टा निरुपसर्गविहारमुज्जयिन्याम् । कथितस्तैः सुन्दरो विहारः, केवलं राजपुत्रः पुरोहितपुत्रश्चाभद्रकौ, तो यथोपलब्ध्या खलीकुरुतः (उपद्रवतः) साधून , तन्निमित्त उपसर्ग इति । तत एतदाकर्ण चिन्तितमपराजितेन । अहो प्रमत्तता समरकेतोः, येन परिजनमपि न नियमयति । ततोऽनु
१ जहाविहं धर्म क । २ माईदयाल-क । ३ राहायरियधम्मभाइसयासाओ क । ४ अज्जराह-क । ५ तेसि क । ६ तो क । ७ अयं पाठो नास्तिक ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org