SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ समराइच ५७१॥ ॥५७१॥ PANA मुज्जेणिं । उवसामेमि ते कुमारे, मा संचिणन्तु अबोहिमूलाई । संसारबद्धणे य साहुपओसो । अस्थि मे तदुवसामणसत्ती । तो अणुनविय गुरुं पेसिओ गुरुणा समागओ उज्जेणिं, पविट्ठो य अजराहुखमासमणगच्छे । कयं से उचियकरणिज्ज । समागया भिक्खावेला । पयट्टो एसो । भणिओ य साहूहि । पाहुणया तुब्भे, ता अच्छह त्ति । तेण भणियं । न अच्छामि, अत्तलद्धिओ अहं, नवरं ठवणकुलाईणि दंसेह । तओ दिनो से चेल्लो , दसियाणि कुलाणि, वारिओ य णेणं 'एयं पडणीयगेह; मा पवि- सेन्जमु' ति भणिऊण नियत्तो चेल्लओ । पविट्ठो य एसो पढममेव कुमारगेहं । महया सर्वेण धम्मलाहियमणेणं । तं च दळूण भीयाओ अन्तेउरियाओ। 'हा कटं, इसी कयत्थिन्जिस्सई' ति चिन्तिऊण समिओ य णाहिं 'लहु निग्गच्छसु' त्ति । तो अवहीरिऊण बैहिराविडं च काऊण महया सद्देण धम्पलाहियमणेणं । एत्थन्तरंमि धम्मलाहसदं सोऊण इम्मियतलाओ पहमुहपङ्कया ज्ञाप्य गुरुं गच्छाम्यहमुज्जरि नीम् । उपशमयामि तौ कुमारौ, मा संचिन्वातामबोधिमूलानि । संसारवर्धने च साधुप्रद्वेषः । अस्ति मे तदुपशमनशक्तिः । ततोऽनुज्ञ.घ गुरुं प्रेषितो गुरुणा समागत उज्जयिनीम् , प्रविष्टश्चार्यराहुक्षमाश्रमणगच्छे । कृतं तस्योचितकरणीयम् । समागता मिक्षावेला । प्रवृत्त एषः । मणितश्च साधुभिः । प्राघूर्णका यूयम् , सत आध्वमिति । तेन भणितम्-न आसे, आत्मलब्धिकोऽहम् , नवरं स्थापनाकुलादीनि दर्शयत । ततो दत्तरतस्य शिष्यः, दर्शितानि कुल नि, वारितश्च तेन 'एतत्प्रत्यनीकरोहम . मा प्रविश' इति भणित्वा निवृत्तः शिष्यः । प्रविष्टश्चष प्रथममेव कुमारगेहम् । महता शब्देन धर्मलाभितमनेन । तं च दृष्ट्वा भीता अन्तः पुरिकाः । हा कष्टम् , ऋषिः कदर्थयिष्यते' इति चिन्तयित्वा संज्ञितश्च तामिः 'लघु निर्गच्छ' इति । ततोऽवधीर्य बधिरवृत्तितां (?) च कृत्वा महता शब्देन धर्मलाभितमनेन । अत्रान्तरे धर्मलाभशब्दं श्रुत्वा हऱ्यातला प्रहृष्ट मुखपङ्कजौ समागतौ कुमारौ । स्थगितं द्वारम् । १-कुलादीणि क । २ वहिरावहिरोविडं च क, बहिरावित्रु चख । ३ दकियं तं ख। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy