________________
समराइच्चकहा ।
॥५७२॥
1
समागया कुमारया । ढँकिये दुवारं । अइसएणं वन्दिओ णेहिं साहू । कयं धम्मलाहणं । भणिओ य णेहिं । भो पव्यइयगा, 'नच्चसु' त्ति । तेण भणियं । कहं गीयंवाइएण दिणा नच्चामि । कुमारेहिं भणियं । अम्हे गीयवाइयं करेमो । साहुणा भणियं 'सुन्दरं ' त्ति | विसमताल कयं गीयवाइयमणेहिं । अक्रुद्धो वि हियएणं कुद्धो साहू । भणियं च णेण । अरे रे गोवालदारया, इमिणा विन्नाणेण ममं नच्चावेह त्ति । एयं सोऊण कुविया कुमारा, साहुताडणनिमित्तं च धाविया अभिमुहं । तेण वि य 'न अन्नो उवाओ' ति कलिऊण करुणापहाणचित्तेण निज्जुद्धवावारकुसलेणं सुणियं चेव वेत्तूण सव्वसंधीसु विओओ एको । तओ धाविओ दुइओ, सो वि तव । तओ दुवारमुग्धा डिऊण गओ साहू । एगन्ते ठिओ सज्झायजोगेगं । इयरे वि निच्चेट्ठा तहेव चिट्ठन्ति । दि परियगं, उदय सिञ्चिक्रण ससंभ्रमं वाहित्ता, जाव न जंपन्ति, तओ निवेइयं रायपुरोहियाणं, जहा इमिणा वुत्तन्तेण केणइ साहुणा कुमारा एवं कयति । तओ ते निरूविऊण आयरियसमीवं गओ राया । पणमिओ य णेणायरिओ, भणिओ य । भयवं, खमेह अतिशयेन वन्दितस्ताभ्यां साधुः । कृतं धर्मलाभनम् । भणितश्च ताभ्याम् -'भो प्रव्रजितक! नृत्य' इति । तेन भणितम् कथं गीतवा येन विना नृत्यामि । कुमारैर्मेणितम् - आवां गीतवाद्यं कुर्वः । साधुना भणितम् सुन्दरम्' इति । विषमतालं कृतं गीतवाद्यमाभ्याम् । अक्रुद्धोऽपि हृदयेन क्रुद्धः। साधुः भणितं च तेन - अरेरे गोपालारकौ ! अनेन विज्ञानेन मां नर्तयतमिति । एतच्छ्रुत्वा कुपितौ कुमारौ, साधुताडननिमित्तं च धावितावभिमुखम् । तेनापि च 'नान्यः उपायः' इति कलयित्वा करुणाप्रधानचित्तेन नियुद्धयापारकुशलेन शनैरेव गृहीत्वा सर्वसंधि वियोजित एकः । ततो धावितो द्वितीयः सोऽपि तथैव । ततो द्वारमुद्घाटय गतः साधुः । एकान्ते स्थितः स्वाध्याययोगेन । इतरावपि निश्रेष्टौ तथैव तिष्ठतः । दृष्टौ परिजनेन उदकेन सिक्त्वा ससंभ्रमं व्याहृतौ यावद् न जल्पतः । ततो निवेदितं राजपुरोहिताभ्याम्, यथाऽनेन वृत्तान्तेन केनचित् साधुना कुमारौ एवं कृताविति । ततस्तौ निरूप्य आचार्यसमीपं गतो राजा । प्रणत१ अहिमुहं क । २ एगो क ३ एग क ।
Jain Education International
For Private & Personal Use Only
छ)
भवो ।
॥५७२॥
www.jainelibrary.org