________________
समराइच-1 कहा।
॥५७३॥
फ्यमवराहं बालयाणं । आयरिएण भणियं । किमयं ति नावगच्छामि । कहिओ से वुत्तन्तो राइणा । तो आयरिएण भणियं ।
छट्टो वीयरागसासणसंपायणरेया तप्पहावो विइयपरमत्था परलोयभीरुयत्तणेण य इहलोयसरीरे दढमपडिबन्धयाए खमेन्ति सयलसत्ताणं साहुणो न पुण पाणभएणं ति । तहावि कारणं पइ समायरियं जइ केणावि भवे, तो पुच्छामि साहुणो । तओ आयरिएण पुच्छिया साहुणो । तेहिं भणियं । भयवं, न अम्हे वियाणामो ति । आयरिएण भणियं । महाराय, नेयमिह साहहिं ववसियं । राइणा भणियं । भयवं, साहुणा न एत्थ संदेहो । आयरिएण भणियं । महाराय, जइ एवं, ता एवं भविस्सइ । अस्थि एगो आगन्तुगो
18॥५७३॥ साह तेणेयमणुचिट्ठियं भवे । राइणा भणियं । भयवं, कहिं पुण सो साहू । आयरिएण भणियं । दंसेह से तयं । दंसिओ एगेण साहुणा नाइदुरंमि चेव सालतरुवरसमीवे झाणसंठिओ ति । पच्चभिन्नाओ य राइणा । कुमारावराहलज्जिएणं पणमिओ य णेणं । श्व तेनाचार्यः, भणितश्च । भगवन् ! क्षमस्वैतमपराधं बालकयोः। आचार्येण भणितम्-किमेतदिति नावगच्छामि । कथितस्तस्य वृत्तान्तो राज्ञा । तत आचार्येण भणितम्-वीतरागशासनसंपादनरतास्तत्प्रभावतो विदितपरमार्थाः परलोकभीरुकत्वेन च इहलोकशरीरे दृढमप्रतिवन्धतया क्षमयन्ति सकलसत्त्वान् साधवः, न पुनः प्राणभयेनेति । तथापि कारणं प्रति समाचरितं यदि केनापि भवेत् ततः प्रच्छयामि साधून् । तत आचार्येण पृष्टाः साधवः । तैर्मणितम्-भगवन् ! न वयं विजानीम इति । आचार्येण भणितम्-महाराज! नेदमिह साधुभियवसितम् । राज्ञा भणितम्-भगवन् ! साधुना, नात्र संदेहः । आचार्येण भणितम्-महाराज ! यद्येवं तत एवं भविष्यति । अस्त्येक आगन्तुकः साधुः, तेनेदमनुष्ठितं भवेत् । राज्ञा भणितम्-भगवन् ! कुत्र पुनः साधुः । आचार्येण भणितम्-दर्शयतास्य तम् । दर्शित एकेन साधुना नातिदूरे एव सालतरुवरसमीपे ध्यानसंस्थित इति । प्रत्यभिज्ञातश्च राज्ञा । कुमारापराधलज्जितेन प्रणतश्च तेन । दत्तस्तस्य
१-रइपहावओ ख, रयणं क । २ साहू क। ३ आगन्तुओ क ।
A
___JainELCloni
१४४
For Private & Personal Use Only
Mulnelibrary.org