SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। RAHA भवो। ॥५७४॥ ॥५७४॥ SSROROSCOROSARORSCOREOS दिनो से धम्मलाहो । भणिओ य पच्छा । भो महासावग, जुत्तमेयं जं तुज्झ सन्ति ए रज्जे इसीणं कयत्थणा कुमाराणं अणाहनणं च । तओ बाह जलभरियलोयणेण राइणा भणियं । भयवं लजिओ मिह अहियं इमिणा पमायचरिएणं । अस्थि मम एस दौसो; तहावि भयवं करेह अणुग्गरं, संजोएह ते कुमारे । साहुणा भणियं । संजोएमि चरणगुणविहाणेणं न उण अन्नह त्ति । राइणा भणियं । भयवं, अणुमयं ममेयं, नवरं कुमारा पुच्छियन्च त्ति । साहुणा भणियं । लहुं पुच्छेह । राइणा भणियं । भयवं, न सकेन्ति ते जंपिउं । साहुणा भणियं । एहि, तत्थेव वच्चामो; अहं जंपावेमि त्ति । आगया कुमाराण समीवं । दिट्ठा य णेहि परमजोनिणो ब्य निरुद्धसयलचेटा कुमारा । आयत्तीकयं च तेसिं साहुणा वैयणमेत्तं । पुच्छ्यिा य णेणं । भो कुमारया, इसिकयत्थणापमायजणियकम्मतरुकुसुमुग्गमपुबरूवमेयं, फलं तु निरैयाइवेयणा । ता जइ मे अत्थि पच्छायावो, ता पवजह कम्मतरुमहाकुहाडं पवज्ज। मोएमि अहं इमाओ उवदवाओ, भवामि य परलोयसाहणुज्जयाणं सहाओ त्ति । कुमारेहि, भणियं । भयवं, अणुग्गहो ति । | धर्मलाभः, भणितश्च पश्चात् । भो महाशावक ! युक्तमेतद् यत् तव सत्के राज्ये ऋषीणां कदर्थना कुमाराणामनाथत्वं च । ततो बाष्पजलभृतलोचनेन राज्ञा भणितम्-भगवन् ! लज्जितोऽस्मि अधिकमनेन प्रमादचरितेन । अस्ति ममैष दोषः, तथापि भगवन् ! कुर्वनुग्रहम्, संयोजय तौ कुमारौ । साधुना भणितम्-संयोजयामि चरणगुणविधानेन न पुनरन्यथेति । राज्ञा भणितम्-भगवन् ! अनुमतं ममैतद्, नवरं कुमारौ प्रष्टव्याविति । साधुना भणितम्-लघु पृच्छत । राज्ञा भणितम्-भगवन् ! न शक्नुतस्तो जल्पितुम् । साधुना भणितम्-एहि तत्रैव बजावः, अहं जल्पयामीति । आगतौ कुमारयोः समीपम् । दृष्टौ च ताभ्यां परमयोगिनाविव निरुद्धसकलचेष्टौ कुमारौ । आयत्तीकृतं च तयोः साधुना वचनमात्रम् । पृष्टौ च तेन-भोः कुमारौ ! ऋषिकदर्थनाप्रमादजनितकर्मतरुकुसुमोद्गमपूर्वरूपमेतत् , फलं तु निरयादिवेदना । ततो १ कुमाराण य अबुहत्तणं ति क । २ राइणा बाह- | ३ अयं क । ४ करेउ क। ५ परमजोइणो क। ६ वयणमेयं क । ७ नरयाइ-क। ८ 'जइ य न नारय तिरियमणुयदुक्खाण मायणो' इत्यधिकः क। ९ हवामि य क । JainEducation abKAH K ional For Private & Personal use only M ainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy