SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा । ॥५७५॥ लज्जिया अम्हे इमिणा पेमायचरिएणं, अत्थि "णे महन्तो अणुयावो, पवज्जामो य पव्वज्जं जइ गुरू अणुजाणन्ति । तेंओ अणुभाया गुरूहिं । संजोइया साहुणा अङ्गसंघारण परमगुणसंघारण य । तओ पन्ना पव्वज्जं । परिणया य तेर्सि समणगुणा । एवं च जहुत्तकारणं अन्तो कोइ कालो । ताणं च पुरोहिय कुमारस्स कम्मोदरणं विइयजिणधम्मसारस्स वि 'बला इमिणा पव्याविय' त्ति समुपनो गुरुपओसो । न निन्दिओ जेणं नालोइओ गुरुणो । तओ मरिऊणं अहाउयक्खरण समुप्पन्नो ईसाणदेवलोए भुजे दिव्वभो । अइकन्तो कोइ कालो रइसागरावगाढस्स । अनया य वरच्छ परिगयस्स मिलाणाई सुरहिकुसुमदामाई, पयम्पिओ कप्पपायवो, पणट्टाओ हिरिसिरीओ, जैवरत्ताई देवदयदि युवयोरस्ति पश्चात्तापः, ततः प्रपद्येथां कर्मतरमहा कुठारं प्रवज्याम् । मोचयाम्यहमरमा दुपद्रवात् भवामि च परलोकसाधनोद्यतयोः सहाय इति । कुमारैर्भणितम् - भगवन् ! अनुग्रह इति । लज्जितावावामनेन प्रमादचरितेन, अस्त्यावयोर्महाननुतापः, प्रपद्यावहे च प्रवज्यां यदि गुरवोऽनुजानन्ति । ततोऽनुज्ञातो गुरुभिः । संयोजितौ साधुना अङ्गसंघातेन परमगुणसंघातेन च । ततः प्रपन्नौ प्रव्रज्याम् । परिणताश्च तयोः श्रमणगुणाः । एवं च यथोक्तकारिणोरतिक्रान्तः कोऽपि कालः । तयोश्च पुरोहितकुमारस्य कर्मोदयेन विदितजिनधर्म सारस्यापि 'बलादनेन प्रत्राजितः' इति समुत्पन्नो गुरुप्रद्वेषः । न निन्दितस्तेन, नालोचितो गुरोः । ततो मृत्वा यथायुःक्षयेण समुत्पन्न ईशान देवलोके भुङ्क्ते दिव्यभोगान् । अतिक्रान्तः कोऽपि कालो रतिसागरावगाढस्य । अन्यदा च वराप्सरःपरिगतस्य म्लानानि सुरभिकुसुमदामानि, प्रकम्पितः कल्पपादपः प्रनष्टे हीश्रियौ, उपरक्तानि देवदूष्यानि, १ असरिसचरिएणं क २ अम्हाणं क ३ अणुनाव क ४ 'पुलोइओ राया साहुणो ( णा) । तओ स साहिऊण संबंधिवृत्तंतं इमस्स' इत्यधिकः क । ५- पुत्तस्स क । ६ अवरताई क Jain Education International For Private & Personal Use Only छट्टो भवो । ||५७५॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy