SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ मगइच्चकहा । ॥५७६॥ Jain Education साई, समुप्पन्नो दीणभावो, उत्थरियं निदाए, विउडिओ कामरागो, भमडिया दिट्ठी, समुप्पन्नो कम्पो, वियम्भिया अरइति । तओ ते चिन्तियं' हन्त, किये' ति । त्रियाणियाई चवणलिङ्गाई, विसण्णो हियएणं, विद्दाणो परियणो, विलवियं अच्छराहिं । तओ 'किमिमणा मोहरणं पुच्छामि ताव भयवन्तं पउमनाहं तित्थयरं, कहिं मे उववाओ, सुलहबोहिओ वा न व' त्ति समागओ पुव्वविदेहं | पणमिओ तेलोक्कनाहो पुच्छिओ य । सिद्धं भयवया । उववाओ ते जम्बुद्दीवदाहिणद्धभर हे कोसम्बीए नयरीए । दुल्लहबोहिओ तुमं । संचिणियं तुमए गुरुपओसेण इमिणा पगारेण अवोहिवीयं । नीसेसमाचिक्खिओ. पुन्वभववइयरो । तओ तेण चिन्तियं । हन्त हमेत्तस्स वि गुरूपणीयभावस्स दारुणो विवागो त्ति । भयवया भणियं । भो देवाणुप्पिया, न एस येदो। इह खलु इहलोगोवारी विकन्नुणा बहु मन्नियन्वो, किमङ्ग पुण परलोगोवयारी । परलोगोवयारिणो य गुरवो; जओ फेडन्ति मिच्छत्तवाहिं, पणासमुत्पन्नो दीनभावः, उत्स्तृतं ( आक्रान्तं) निद्रया, विकुटितः (विनष्टः) कामरागः, भ्रान्ता दृष्टिः समुत्तन्नः कम्पः, विजृम्भिता अरतिरिति । ततस्तेन चिन्तितम् -' हन्त किमेतद्' इति । विज्ञतानि च्यवनलिङ्गानि, विषण्णो हृदयेन विद्राणः परिजनः, विलपितमप्सरोभिः । ततः 'किमनेन मोहचेष्टितेन, पृच्छामि तावद् भगवन्तं पद्मनाभं तीर्थकरम् कुत्र मे उपपातः, सुलभबोधिको वा न वा' इति समागतः पूर्वविदेहम् । प्रणतस्त्रैलोक्यनाथः पृष्टश्च । शिष्टं भगवता - उपपातस्ते जम्बूद्वीप दक्षिणार्धमरते कौशाम्ब्यां नगर्याम् । दुर्लभबोधिकस्त्वम् । संचितं त्वया गुरुप्रद्वेषेण अनेन प्रकारेण बोधिबीजम् । निःशेषमाख्यातः पूर्वभवव्यतिकरः । ततस्तेन चिन्तितम् - हन्त एतावन्मात्रस्थापि गुरुप्रत्यनीकभावस्य दारुणो विपाक इति । भगवता भणितम् - भो देवानुप्रिय ! नैष स्तोकः । इह खलु इहलोकोपकार्यपि कृतज्ञेन बहु मानयितव्यः, किमङ्ग पुनः परलोकोपकारी । परलोकोपकारिणश्च गुरवः, यतः स्फेटयन्ति मिध्यात्वव्याधिम्, प्रणाशयन्ति अज्ञानतिमिरम्, १ अणेण क २ थोवो ख। onal For Private & Personal Use Only छट्टो भवो । ॥५७६॥ ainelibrary.org.
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy