________________
प्रमराइच्चकहा ।
॥५७७॥
सम० ४९
सेन्ति अन्नाणतिमिरं ठेवेन्ति परमपयसाहियाए किरियाए, चोइन्ति खलिएतु, संथैवेन्ति गुणरयणे । एवं च देवाणुपिया मोएन्ति जम्मजरामरणरोय सोय बहुलाओ संसारवासाओ, पावेन्ति सासयं मुहं सिद्धिं ति । ता एवंविहेसु वि पओसो गुणपओ - सभावेण नासेर सम्मत्तं जणेइ अन्नाणं, चालेइ साहुकिरियं । तओ य से जीवे तहाविह किलिट्ठपरिणामपरिणए खणमेत्तेणावि, देवापिया, तहा बन्धे कम्मं, जहा पावेइ अणेगभवियं मिच्छत्तमोहं ति । अओ चेव बेमि ।
सम्मत्तनाणसहिया एगन्तपमायवज्जिणो पुरिसा । इहपरभवनिरवेक्खा तरंन्ति नियमेण भवजलहिं || न उँग सेस त्ति । देवेण चिन्तियं । एवमेयं, न अन्नहा । ता न याणामि, किंपजवसाणी मे एसो अवोहिलाभो ति । भयवया भणियं । येवनियाणो खु एसो; ता अणन्तरभवे चैव भविस्सर अवसाणं ति । देवेण भणियं । भयवं, कुओ सयासाओ । भयवया स्थापयन्ति परमपदसाधिकायां क्रियायाम्, चोदयन्ति स्खलितेषु, संस्तुवन्ति (प्रशंसन्ति ) गुणरत्नानि । एवं च देवानुप्रिय ! मोचयन्ति जन्मजरामरणरोगशोक बहुलात्संसारवासात्, प्रापयन्ति शाश्वतं सुखं सिद्धिमिति । तत एवंविधेष्वपि प्रद्वेषो गुणद्वेषभावेन नाशयति सम्यक्त्वम् जनयत्यज्ञानम्, चालयति साधुक्रियाम् । ततश्च स जीवस्तथाविधक्लिष्ट परिणामपरिणतः क्षणमात्रेणापि देवानुप्रिय ! तथा बध्नाति कर्म यथा प्राप्नोत्यनेकभविकं मिध्यात्वमोहमिति । अत एव ब्रवीमि ।
सम्यक्त्वज्ञानसहिता एकान्तप्रमादवर्जिनः पुरुषाः । इहपरभवनिरपेक्षास्तरन्ति नियमेन भवजलधिम् ॥
न पुनः शेषा इति । देवेन चिन्तितम् - एवमेतद्, नान्यथा । ततो न जानामि किंपर्यवसानो मे एषोऽबोधिलाभ इति । भगवता भणितम् - स्तोकनिदानः खल्वेषः, ततोऽनन्तरभवे एव भविष्यति अवसानमिति । देवेन भणितम्-भगवन्! कुतः सकाशात् । भगवता
१ ठवियंति क, ठविंति ख २ संठवेंति क । ३ सासयसुहं क । ४ नासेइ क । ५ नित्थरंति भवन्नवं क । ६ वुण क ।
ation International
For Private & Personal Use Only
छट्टो भवो ।
॥५७७॥
www.jainelibrary.org