SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ लापश्चमो समराइच्चकहा ॥४३५॥ SROGREECE सीय किं मुहं किं दुक्खं कि उसवो किं वसणं किं जीवियं किं मरणं किंगओ किं ठिो त्ति; केवलमणाचिक्खणीयं भवत्यन्तरं पाविऊण मुच्छानिमीलियनयणो निवडिओ धरणिवढे, विउत्तासवो विय ठिओ कंचि कालं । जलहिमारुयसमागमेणं च लद्धा चेयणा । |MI भवो चिन्तियं मए । जाव एस अयगरो न देसन्तरमुवगच्छइ, ताव चेव इमिणा अताणयं खेवावेमि । मयस्स वि बहुमओ चेव मे देवीसमागमो त्ति । गओ अयगरसमी । सो य मं दट्टण कयावराहो विय कुपुरिसो संकुडिओ अयगरो। चिन्तियं मए । मयस्स वि ॥४३५॥ पिययमासमागमो दुल्लहो त्ति । तओ कहं अकुविओ ममं गहे ऊणं एसो गसिस्स' ति आहओ उत्तिमङ्गभाए अयगरो। भयकायरेणं च तेण निग्गिलिओ नयणमोहणो पडो, आवद्धा मण्डली, निसामिओ फणाभोओ। तो पिययमागत्तसङ्गबहुमाणेण गहिओ पडो, विइण्णो बच्छत्यले । चिन्तियं च मए । एयं चेव नयणमोहणं दियए दाऊण उक्कलम्बणेण वावारमि अत्ताणयं ति । गओ नग्गोहसमीवं, जत्य पिययमा पसुत्ता आसि । निबद्धो पासो, साहागएणं च निमिआ सिरोहरा, विमुक्को अप्पा, निरुद्धो कण्ठदेसो। तओ किमुष्णं किं शीतप , किं सुखं किं दुःखम् , किमुत्सवः किं व्यसनम् , कि जीवितं किं मरणम् , किं गतः किं स्थित इति । केवल| मनाख्येयमवस्थान्तरं प्राप्य मूर्छानिमिलितनयनो निपतितो धरणीपृष्ठे, वियुक्तासुरिव स्थितः कश्चित्कालम् । जलधिमारुतसमागमेन च | लब्धा चेतना । चिन्तितं मया। गावदेषोऽजगरो न देशान्तरमुपसर्पति तावदेवानेनात्मानं खादयामि । मृतस्यापि बहुमत एव मे देवीसमागम इति । गतोऽजगरसमीपम् । स च मां दृष्ट्वा कृतापराध इब कुपुरुषः संकुचितोऽजगरः । चिन्तितं मया मृतस्यापि प्रियतमासमागमो दुर्लभ इति । ततः 'कथमकुपितो मां गृहीत्वा प्रसिष्यति' इति आइत उत्तमाङ्गभागेऽजगरः। भयकातरेण च तेन निर्गिलितो नयनमोहनः पटः, आबद्धा मण्डली, निशामितः फणामोगः । ततः प्रियतमागात्रसङ्गबहुमानेन गृहीतः पटः, वितीर्णो वक्षः १ गिलावेमिक रओ कुविएण चिय कहं णामाकुविओ गसिरसइ ति स्त्र । HARIRLSAROKAR OREA Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy