SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा पश्चमो भवो ॥४३६॥ भमियं विय काणणेहि, निवडियं विय नहङ्गणेणं, विणिग्गयाइं नयणाई, अवसीयं सरीरयं । अओ परमणाचिक्षणीयं अणणुभयपुव्वं संमोहमणुपत्तो म्हि । थेववेलाए य सुमिणए विय दिवो मर कमण्डलुपाणिरण ममं चेत्र गत्तसिश्चगवावडो रिसी। समागया चेयणा। चिन्तियं च । हन्त, धरणिगओ अहं, न विवन्नो चेव मन्दपुण्णो त्ति । तओ परामुटुं मे अङ्गमिसिणा । भणिओ य सो मए । भयवं, किं तए ववसियं ति । तेण भणियं । सुण । दिट्ठो तुमं अत्तवावायणुजओ मए दूरदेसवत्तिगा कुसुमसामिहेयागएणं । तो 'हा को पुण एसो सप्पुरिसनिन्दियं मग्गं पब जइ, किंवा से ववसायकारणं पुच्छि ऊण निवारेमि पयं' ति चिन्तिऊण पयट्टो तुरियतुरिय, जाव मुक्को तए अप्पा । तओ 'मा साहसं मा साहसं ति भणमाणो तुरिययरं धाविओ पत्तो य नग्गोहसमोवं । एत्यन्तरंमि तुट्टो ते पासओ। निबडिओ धरणिवठे । तओ य सित्तो मए कमण्डलुपाणिएण, लद्धचेयणं मुणिऊण परामुटुं च ते अङ्गं । एयं मे बवसियं स्थले। चिन्तितं च मया-एतमेव नयनमोहनं हृदये दत्त्वा उत्कलम्बनेन व्यापादयाम्यात्मानमिति । गतो न्यग्रोधसमीपम् , यत्र प्रियतमा प्रसुप्ताऽऽसीत् । निबद्धः पाशकः, शाखागतेन च न्यस्ता शिरोधरा, विमुक्त आत्मा, निरुद्धः कण्ठदेशः । ततः भ्रान्तमिव काननैः, निपतितमिव नभोऽङ्गणेन, विनिर्गते नयने, अवशीभूतं शरीरम् । अतः परमनाख्येयमननुभूतपूर्व संमोहमनुप्राप्तोऽस्मि । स्तोकवेलायां च स्वप्ने इव दृष्टो मया कमण्डलुपानीयेन ममैव गात्रसेचनव्यापृत ऋषिः । समागता चेतना, चिन्तितं च । हन्त, धरणीगतोऽहम् , न विपन्न एव मन्दपुण्य इति । ततः परामृष्टं मेऽङ्गमृपिणा | भणितश्च स मया । भगवन् ! किं त्वया व्यवसितमिति । तेन भणितम्शृणु । दृष्टस्त्वमात्मव्यापादनोद्यतो मया दूरदेशव तिना कुसुम-सामिधेया (काष्ठा) गतेन । ततो हा कः पुनरेष सत्पुरुषनिन्दितं मार्ग प्रपद्यते, किंवा तस्य व्यवसायकारणं पृष्ट्वा निवारयाम्येतम्' इति चिन्तयित्वा प्रवृत्तस्त्वरितत्वरितम्, यावन्मुक्तस्त्वयाऽऽत्मा । ततो 'मा साहसं मा साहसं' इति भणन् त्वरिततरं धावितः प्राप्तश्च न्यग्रोधसमीपम् । अत्रान्तरे त्रुटितस्ते पाशः । निपतितो धरणीपृष्ठे । शाखागतेन च न्यस्तारण । अतः परमनाख्येयमान चेतना, चिन्तितं च ति । तेन भणितम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy