________________
पञ्चमो
॥४३७॥
सनरापा ति । ता आचख धम्मसाल, क पुण इमस्स ववसायस्स कारण । तआ सावालएण जपिय मए । भयव, अलं मे ववसायकारणेगं । कहा
तेण भणियं । वच्छ, अलं ते लज्जाए। सब्यस्त जगणिभूओ तवस्सिजणो होइ । अनुणियवुत्तन्तो य किमहं भणामि त्ति । ता आचि
क्खउ भवं । तओ मए 'अकारणवच्छलो माणणीओ गिहिणो जइजणो' ति चिन्तिऊण साहिओ सेयवियानिग्नमगाइओ उकलम्बणा॥४३७॥ वसाणो निययवुत्तन्तो। भणियं च तेण । वच्छ, ईइसो एस संसारो। एत्थ खलु सरयजलहरसमं जीवियं, कुसुमियतरुसमाओ रिद्धीओ,
मुमिणओवभोयसरिसा विसयमोगा, विओयावसाणाई पियजणसमागमाई। ता परिचय इमं ववसायं ति । न परिच्चत्तपाणो वि जीवो अकाऊण कुसलसंचयं समीहियं संपावेइ त्ति । मए भणियं । भयवं, एवमेयं तहावि न सक्कुणोमि पिययमारिहजलणनालावलीपैरियरिओ खणे खणे मरणाइरित्तं दुक्खमणुहविउं। ता अवस्सं मरणुज्जयस्स आचिक्ख भयवं, केण उण उवाएण इय गि चेव मे लोय| ततश्च सिक्तो मया कमण्डलुपानीयेन । लब्धचेतनं ज्ञात्वा परामृष्टं च तेऽङ्गम् । एतन्मे व्यवसितमिति । तत आचव धर्मशील ! किं पुनरस्य व्यवसायस्य कारणम् । ततः सव्यल्लीकेन जल्पितं मया-भगवन् ! अलं मे व्यवसायकारणेन । तेन भणितम्-वत्स ! अलं ते लज्जया, सर्वस्य जननीभूतः तपस्विजनो भवति, अज्ञातवृत्तान्तश्च किमहं भणामि इति । तत आचष्टां भवान् । ततो मया 'अकारणवत्सलो माननीयो गृहिणो यतिजनः' इति चिन्तयित्वा कथितः श्वेतविकानिर्गमनादिक उत्कलम्बनावसानो निजवृत्तान्तः । भणितं च तेन-वत्स ईदृश एष संसारः । अत्र खलु शरज्जलधरसमं जीवितम् , कुसुमिततरुसमा ऋद्धयः, स्वप्नोपभोगसदृशा विषयमोगाः, वियोगावसानाः प्रियजनसमागमाः । स परित्यजेमं व्यवसायमिति । न परित्यक्तप्राणोऽपि जीयोऽकृत्वा कुशलसंचय | समाहितं संप्राप्नोतीति । मया भणितम्-भगवन् ! एवमेतद् , तथाऽपि न शक्नोमि प्रियतमाविरहज्वलनज्वालावलिपरिवृतः क्षणे क्षणे
१ धम्मसीलया क। २ परियओ क ।
CRICANADANCE
११०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org