________________
समराइच्चकहा
॥४३८॥
न्तरगयाए वि पिययमाए संजोगो हवेज्ज ति । तेण भणियं । जइ एवं, ता सुण । अस्थि इहेव मलयपव्वए मणोरहापूरयं नाम सिहरं । तं चलि कामियं पडणं । ता एयमारुहिय काऊण जहोचियं पणिहाणं पाविहिसि समीहियं ति । तओ मए पणमिऊण चलणजुयलं पुच्छि इसी । भय, कहिं पुण तंमुद्देसं मणोरहापूरयं ति । दंसियमणेण । पयट्टो अहयं, पत्तो तइयदियहे । आरूढो सप्पुरिसाहि मी तु सिहरं । 'जम्मन्तरे वि तीए समागमो हवेज्ज' त्ति भणिय कओ पणिही, विमुको अप्पा । 'अहो पाओ' ति भणमाणेण गयगयलचारिणा धुव्वन्तचीणं सुरणं वामपासनिमियासिणा संभमोवयणवियलियमुण्डमालेण चन्दाणुगारिणा अच्चन्तसोमदंसणेण पडिच्छिओ विज्जाहरेण, नीओ सहावसीयलं चन्द्रकन्तमणिसणाहं चन्दणलयाहरयं । समासासिऊण भणिओ य तेण । भो महासत्त किं पुण ते अन्नसरिसागिइपिणियमा पुरिसभावस्स इमं ईइस इयरपुरिसाणुरूवं चेट्ठियं, किंवा एत्थ कारणं साहेहि ताव, जइ मरणातिरिक्तं दुःखमनुभवितुम् । ततोऽवश्यं मरणोद्यतस्याचक्ष्व भगवन्! केन पुनरुपायेन इदानीमेव मे लोकान्तरगताया अपि प्रियतमायाः संयोगो भवेदिति । तेन भणितम्-पद्येवं ततः शृणु । अस्ति इहैव मलयपर्वते मनोरथापूरकं नाम शिखरम् । तच किल कामितं पतनम् | तत एतचरुह्य कृत्वा यथोदितं प्रणिधानं प्राप्स्यसि समीहितमिति । ततो मया प्रणम्य चरणयुगलं पृष्ठ ऋषिः । भगवन् ! कुत्र पुनस्तदुद्देशं मनोरथापूरकमिति । दर्शितमनेन । प्रवृत्तोऽहम् प्राप्तस्तृतीयदिवसे । आरूढः सत्पुरुषाभिमानमिव तुङ्गं शिखरम् । 'जन्मान्तरेऽपि तथा समागमो भवेद्' इति भणित्वा कृतः प्रणिधिः, विमुक्त आत्मा । 'अहो प्रमादः' इति भणता गगनतलचारिणा धूयमानचीनांशुकेन वामपार्श्वन्यस्तासिना संभ्रमावपतनविचलितमुण्डमालेन चन्द्रानुकारिणाऽत्यन्तसौम्यदर्शनेन प्रतीष्टो विद्याधरेण, नीतः स्वभावशीतलं चन्द्रकान्तमणिसनार्थं चन्दनलतागृहम् । समाश्वास्य भणितश्च तेन । भो महासत्त्व ! किं पुनस्तेऽनन्य १ तमुद्देस - क । २ - माणमिवोत्तुंगं ख ।
Jain Education International
For Private & Personal Use Only
पञ्चमो
भवो
॥४३८ ॥
www.jainelibrary.org