SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा ॥४३९॥ अणीयं न होइ । मए भणियं । किं नाम परोवयार निरयस्स दोसवजिणो विइयपाणिधम्मस्म सज्जणस्सावि अकरणीयं । ता सुणउ भो । पिययमाविओयवावा यणुज्जयस्स साहियं मे रिसिणा इमं मगोरहावूरयं कामियं पडणं । तओ 'जम्मन्तरंमिवि पिययमाजोओ हवेज' ति काऊ पणिहाणं विमुको अप्पा । एयं मे एत्थ कारणं ति । तओ ईसि विहसिऊण भणियं विज्जाहरेण । अहो णु खल नत्थिदुकरं सिह । सिणेही हि नाम मूलं सव्वदुक्खाणं निवासो अविवेयस्स अग्गला निव्वुईए बन्धत्रो कुगइवासस्स पडिवक्खो कुसल जोयाणं देसओ संसाराडवीए वच्छलो असञ्चववसायस्स । एएण अभिभूया पाणिणो न गणन्ति आयई, न जोयन्ति कालोचियं, न सेवन्ति धम्मं, न पेच्छन्ति परमत्थं, महालोहपञ्जरगया विय केसरिणो समत्था वि सीयन्ति ति । सविसओ वि एस एवं पावो, किमङ्ग पुr अविसओ । ता परिच्चय इमं अविसयसिणेहं । आलोएहि विवेयदीवालोएण निम्नासिऊण मोहतिभिरं, कहं विचित्तसदृशाकृतिपिशुनित महापुरुषभावस्य इमीदृशमितरपुरुषानुरूपं चेष्टितम्, किंवाऽत्र कारणम्, कथय तावद् यद्यकथनीयं न भवति । मया भणितम्, किं नाम परोपकारनिरतस्य दोषवर्जिनो वितिप्राणिधर्मस्य सज्जनस्याप्यकथनीयम् । ततः शृणोतु भद्रः । प्रियतमा वियोगव्यापादनोद्यतस्य कथितं मे ऋषिणा इ मनोरथापूरकं कामितं पतनम् । ततो 'जन्मान्तरेऽपि प्रियतमायोगो भवेद्' इति कृत्वा प्रणिधनं त्रिमुक्त आत्मा । एतन्मेऽत्र कारणमिति । तत ईषद् विहस्य भणितं विद्याधरेण । अहो नु खलु नास्ति दुष्करं स्नेहस्य | स्नेहो नाम मूलं सर्वदुःखानां निवासोऽविवेकस्य अर्गला निर्वृतेः बान्धवः कुगतिवासस्य प्रतिपक्षः कुशलयोगानां देशकः संसाराटव्या वत्सलोऽसत्यव्यवसायस्य । एतेनाभिभूताः प्राणिनो न गणयन्त्या यतिम्, न पश्यन्ति कालोचितम् न सेवन्ते धर्मम्, न प्रेक्षन्ते परमार्थम्, महालोहपञ्जरगता इव केसरिणः समर्था अपि सीदन्तीति । सविषयोऽपि एष एवं पापः किमङ्ग पुनरविषय इति । ततः परित्य जेममविषयस्नेहम् । आलोचय विवेकदीपालेोकेन निर्नाश्य मोहतिमिरम् कथं विचित्रकर्मपरिणामवशगानां जीवानां पतनानुभावत एका Jain Education International For Private & Personal Use Only पञ्चमो भवो ॥४३९॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy