________________
समराइच्च
कहा
SAKREC
पश्चमो भवो
॥४४०॥
कम्मपरिणामवसयाणं जीवाणं पडणाणुहावओ एगा गई संगमो वा । तहाकम्मपरिणइभावे य किं इमिणा संरम्भेग । अहिलसियसाहगोवाओ वि य न दाणसीलतवे मोत्तूण एत्थ दिह्रो परमत्थपेच्छएहि ति ।
अन्न साहेमि अहं पञ्चयजणयं तु सव्वसत्ताणं । जं वितं वणियाणं अच्चन्तविरुद्धयं सोम ॥
नेहेण पओसेण य भिन्नं काऊण एत्थ पणिहाणं । जह तं भज्जुपईयं निहणगयं तं निसामेहि ॥ अत्थि इह मलयविसए कणियारसि नाम सन्निवेसो। तत्थ सभिलओ नाम गाहावई । तस्स नामओ वि अमणुना सीहा नाम भारिया । सो वुण इमीसे जीवियाओ वि इट्टयरो । ताणं जं परोप्परं विओयदंसणे बहु मन्नन्ताणमइकन्तो कोइ कालो । अन्नया य आयण्णियं तेणं मणोहरापूरयं कामियं पडणं । जायानिव्वेयओ आगन्तूर्णमा मम जम्मन्तरंमि वि एसा भारिया हवेज'त्ति काऊण
॥४४॥
RECOREGISTEREOGRE
E CTRESS
गतिः समागमो वा । तथाकर्मपरिणतिभावे च किमनेन संरम्भेण । अभिलषितसाधकोपायोऽपि च न दानशीलतपांसि मुक्त्वाऽत्र दृष्टः परमार्थप्रेक्षकैरिति ।
अन्यत्कथयाम्यहं प्रत्ययजनकं तु सर्वसत्त्वानाम् । यद् वृत्तं वणिजोरत्यन्तविरुद्धकं सौम्य ! ॥
स्नेहेन प्रद्वेषेण च भिन्नं कृत्वाऽत्र प्रणिधानम् । यथा तद् भार्यापत्योर्निधनगतं तद् निशामय ॥ अस्तीह मलयविषये कर्णिकारशिवं नाम सन्निवेशः । तत्र सब्भिलको नाम गृहपतिः । तस्य नामतोऽपि अमनोज्ञा सिंहा नाम भार्या । स पुनरस्या जीवितादपीष्टतरः । तयोश्च परस्परं वियोगदर्शने बहु मन्यतोरतिक्रान्तः कोऽपि कालः । अन्यदा शकणितं तेन मनोरथा
१ समारंभेणं क ख । २ भज्जाईयं ख, भज्जूपईयं क । ३ सविसओ ग, सभिलओ क । ४ जायानिश्वेषणं
E RCACAS
Jain Education
on
For Private & Personal use only
I
llainelibrary.org