________________
समराइच्चकहा
॥४४१॥
૧૧૧
Jain Education
पहाणं विमुको अप्पा मओ य सो। मुणिओ य एस वुत्तन्तो भारियाए । गहिया सोरणं । आगया इमं पडणं । भत्तारसिणेहओ कओ तीए पणिही 'जम्मन्तरंमि वि सो चेवं मे भत्ता भवेज्ज' त्ति । विमुको अप्पा, मया य सा । परोप्परविरोहओ य तक्केमि, न संपन्ना तेसिं मणोरहा । ता किं एइणा जुत्तिविरहियविसएण अणुहाणेणं । कहं कया वा विययमाए विओओ संजाओ तिता आचिक्ख एयं । तओ मए 'सुन्दरं भणइ' ति चिन्तिऊण साहिओ अयगरवुत्तन्तो । तइय दियहो य इमस्स वत्तस्स । विज्जाहरेण भणियं । दूरे वर्त्तति । मए भणियं । अस्थि इओ दत्तहिं जोयणेहिं । विज्जाहरेण भणियं । जइ एवं, ता अलं विसाएण; न विन्ना ते पिययमा । मए भणियं । कहं विय। तेण भणियं । सुण । अस्थि अणेयविज्जाहरनरिन्दम उलिमणिप्पभाविसर विच्छुरियपायपीढो चकसेणो नाम विज्जाहरवई । पारद्धं च तेण अपडिहयचकाए महाविज्जाए साहणं । दुवालसमासिया से कया पुव्वसेवा । तओ अडयाली से जोयणं पूरकं कामितं पतनम् । जायानिर्वेदतश्चागत्य 'मा मम जन्मान्तरेऽः येषा भार्या भवेद्' इति कृत्वा प्रणिधानं विमुक्त आत्मा, मृतश्च सः । ज्ञातश्चैष वृत्तान्तो भार्यया । गृहीता शोकेन । आगतेदं पतनम् । भर्तृस्नेहतः कृतस्तया प्रणिधिः 'जन्मान्तरेऽपि स एव मे भर्ता भवेद्' इति । विमुक्त आत्मा, मृता च सा । परस्परविरोधतश्च तर्कयामि न संपन्ना तयोर्मनोरथाः । ततः किमेतेन युक्तिविरहितविषयेणाsita । कथं कदा वा प्रियतमाया वियोगः संजात इति तावद् आचक्ष्व एतद् । ततो 'सुन्दरं भणति' इति चिन्तयित्वा कोजगरवृत्तान्तः । तृतीयदिवसश्चास्य वृत्तस्य । विद्याधरेण भणितम्-कियद्दूरे वृत्तमिति । मया भणितम् अस्तीतो दशभिर्योजनैः । विद्याधरेण भणितम् - यद्येवं ततोऽलं विषादेन, न विपन्ना ते प्रियतमा । मया भणितम् - कथमित्र । तेन भणितम् शृणु । अस्ति अनेकविद्याधरनरेन्द्र मौलिमणिप्रभाविसरविच्छुरितपादपीठश्वकसेनो नाम विद्याधरपतिः । प्रारब्धं च तेनाप्रतिहतचक्राया महाविद्यायाः १ च्चेव क । २ -लीसं ख ।
nal
For Private & Personal Use Only
पञ्चमो
भवो
॥४४१॥
nelibrary.org