SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ पश्चमो समराइच्चकहा भवो ॥४४२॥ ॥४४२॥ काऊण खेत्तमुद्धिं सव्वसत्ताणं दाऊणमभयदाणं 'सत्तरतं जाव रक्खियबा इह महापयत्तेणं हिंस' त्तिनिरूविऊण नियसरीरभूए विजाहरे पहाणसिद्धिनिमित्तं एगागी चेव गेण्हि ऊण फलिहमणिवलयं पविठ्ठो सिद्धिनिलयाभिहाणं मलयगिरिगुहं ति। पारद्धो तेण सत्तलक्खिओ मन्तजावो । पूराणि य से समं पणइमणोरहे हिं अज्जेव सत्त राइंदियाई, भविस्सइ य सुर सामिणो विजासिद्धी । अओ अवगच्छामि, एहमेत्तखेतमज्झगया न विवना ते पिययमा जओ उज्जुत्ता सामिकज्जे विज्जाहरा । तओ मए चिन्तियं । एवमेयं जुत्तिसंगयं च । अन्नहा कहं पडरयणपाउयाए केवलपडरयणगसणं, कई वा तक्खणोवभुत्ताए तहा मण्डलिकरणं अयगरस्स त्ति । चिन्तिऊण भणिओ विज्जाहरो। भो महापुरिस, जइ एवं, ता पुज्जन्तु ते मणोरहा । आसासिओ अहं भयवया, नियत्तिओ अकुसलववसायाओ। ता चिट्ठ तुमं, अहं पुण गच्छामि पिययम अन्ने सिउं। विज्जाहरेण भणियं । अलं किले सेण । अहमेव कल्लं संपाडियदेवसासणो साधनम् । द्वादशमासिकी तस्याः कृता पूर्वसेवा। ततोऽष्टचत्वारिंशद्योजनां कृत्वा क्षेत्रशुद्धिं सर्वसत्त्वेभ्यो दत्त्वाऽभयदानं 'सप्तरात्रं यावद् रक्षितव्येह महाप्रयत्नेन हिंसा' इति निरूप्यं निजशरीरभूतान् प्रधानसिद्धिनिमित्तं एकाक्येव गृहीत्वा स्फटिक मणिवलयं प्रविष्टः सिद्धिनिलयाभिधानां मलयगिरिगुहामिति । प्रारब्धस्तेन सप्तलक्षिको मन्त्रजापः । पूर्णानि च तस्य समं प्रणयिमनोरथैरथैव सप्त रात्रिंदिवानि, भविष्यति च श्वः स्वामिनो विद्यासिद्धिः । अतोऽवगच्छामि एतावन्मात्रक्षेत्रमध्यगता न विपन्ना ते प्रियतमा, यत उद्युक्ताः स्वामिकार्ये विद्याधराः । ततो मया चिन्तितम्-एवमेतद् युक्तिसंगतं च । अन्यथा कथं पटरत्नप्रावृतायाः केवलपटरत्नप्रसनम् , कथं वा तत्क्षणोपभुक्तायां तथा मण्डलीकरणमजगरस्येति । चिन्तयित्वा भणितो विद्याधरः । भो महापुरुष! यद्येवं ततः पूर्यन्तां ते मनोरथाः । आश्वासितोऽहं भगवता निवतितोऽकुशलव्यवसायात् । ततस्तिष्ठ त्वम् , अहं पुनर्गच्छामि प्रियतमा १ नियय- ख । २ मे ते क। HARIECCAROCARDAMOREOGRAM Aer Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy