________________
समराइच्च
कहा
॥४४३॥
पेड पुण्णमणोरहो से सविज्जाहरेर्हितो उवलहिऊण जहद्वियं वुत्तन्तं पिययमं ते घडिस्सामि । तओ मए 'अलवणीयवयणो हि ' ति चिन्तिऊण 'जं तुमं भणासि' त्ति बहुमभिओ विज्जाहरो ।
अइक्कन्तो वासरो। अद्धजामाव से साए रयणीए अयण्डम्मि चेत्र उज्जोवियं (य) नहङ्गणं, संखुहियैजलनिर्हि पॅयम्पियमहियल गिज्जन्तमङ्गलं च समागयं सुरविमाणागारमणु गरेन्तं विज्जाहर विमाणं । तओ संभन्तो उद्विओ विज्जाहरो । भणियं च तेण । भो भो पेक्ख पेक्स संसिद्धमहाविज्जस्स सामिणो चक्क सेणस्स रिद्धिं । पेच्छमाणाण य वोलियं चडगरेणं, पभाया रयणी, उग्गओ अंसुमाली । तओ मं घेण गओ चक्क सेणसमीवं निव्वुइकरं नाम मलयसिहरं । पणमिओ तेण विज्जाहरी सरो । विइण्णाई आसणाई । उवविद्वा अम्हे । साहिओ तेण मैदीयवुत्तन्तो चक्कसेणस्स । भणियं च तेण । भो महापुरिस, मा संतप्प | अज्जेव ते पिययमं घडिस्सामिति । एत्थमन्वेषयितुम् । विद्याधरेण भणितम् - अलं क्लेशेन । अहमेव कल्ये संपादितदेवशासनः प्रतिपूर्णमनोरथः शेषविद्याधरेभ्य उपलभ्य यथास्थितं वृत्तान्तं ते प्रियतमां घटयिष्यामि । ततो मया 'अलङ्घनीयवचनः सुहृद्' इति चिन्तयित्वा 'यत्त्वं भणसि' इति बहु मानितो विद्याधरः ।
अतिक्रान्तो वासरः । अर्धयामावशेषायां रजन्यामकाण्डे एवोद्योतितनभोगणम्, संक्षोभितजलनिधि, प्रकम्पितमहीतलम्, गीयमानमङ्गलं च समागतं सुरविमानाकारमनुकुर्ब्रद् विद्याधरविमानम् । ततः संभ्रान्त उत्थितो विद्याधरः, भणितं च तेन । भो भोः ! प्रेक्षस्व | प्रक्षस्व संसिद्धमहाविद्यस्य स्वामिनश्चक्रसेनस्य ऋद्धिम् । प्रेक्षमाणयोश्चातिक्रान्तं चटकरेण (समूहेन ) । पभाता रजनी, उद्गतोऽशुमाली । ततश्च मां गृहीत्वा गतश्चक्रसेनसमीपं निर्वतिकरं नाम मलयशिखरम् । प्रणतस्तेन विद्याधरेश्वरः । वितीर्णे आसने । उपविष्टावावाम् ।
१ परिपुण्ण-क । २ उवलभिऊण ख । ३ -मित्तिक । ४ सुगहि ख । ५ संखुहिओ जलनिही क ग । ६ पर्याम्पियं महिषलं क ग । ७ नास्ति ख पुस्तके । ८ ससंतो के । ९ मतीय ख ।
Jain Education International
For Private & Personal Use Only
पञ्चमो
भवो
॥४४३ ॥
www.jainelibrary.org