________________
294
पञ्चमो
समराइच्च
कहा
भवो
1॥४४४॥
॥४४४॥
STRUCACADARA
न्तरंमि समागया दुवे विजाहरा । पणमिओ तेहिं चक्कसेणो। भणियं च एगेण । महाराय, देवसमाएसेणेव सयलजीवोवधायपरिरक्खणनिमित्तं भमन्तेहिं काणणन्तराई एगम्मि उद्देसे दिट्ठा महाकायअयगरभएण मोत्तूण उत्तरीयं 'हा अजउत्त, हा अजउत्त'त्ति भणमाणी [उडिया पल्लवसयणीयाओ] पलायमाणा इत्थिया। निवडि ऊण वावत्तिभीएहिं गहिया य अम्हेहिं, उवणीया मलयसिहरं, विमुक्का य पल्लवसयणिज्जे । मुच्छिया विय ठिया कश्चि कालं । तओ भयवेविरङ्गी 'हा अजउन हा अजउत्त' ति भणमाणी उट्ठिया पल्लवसयणीयाओ। भणिया य अम्हेहिं । सुन्दरि, अलं ते भएण; साहेहि ताव, कहिं ते अजउत्तो । तीए भणियं। उदयस्स सरवरं गओ त्ति। तओ गविट्ठो तत्थ अम्हेहि, न उण उवलद्धोत्ति।सा उण तओ चेव दिवसाओ आरम्भ अकयपाणवित्ती 'हा अजउत्त हा अन्ज उत्त'त्तिपरायणा चिट्टइ। एयं सोऊण देवो पमाणं ति। तओ में पुलोइऊण भणियं चकसेणेण । भद्द, निरूवे हि ताव, किं सा भवओ पिययमा कथितस्तेन मदीयवृत्तान्तश्चक्रसेनाय । भणितं च तेन-भो महापुरुष ! मा संतप्यस्व, अद्यैव ते प्रियतमां घटयिष्यामीति । अत्रान्तरे | समागतौ द्वौ विद्याधरौ । प्रणतस्ताभ्यां चक्रसेनः । भणितं चैकेन-महाराज ! देवसमादेशेनैव सकलजीवोपघातपरिरक्षणनिमित्तं भ्रमद्भयां काननान्तराणि एकस्मिन्नुद्देशे दृष्टा महाकायाजगरभयेन मुक्त्वोत्तरीय 'हा आर्यपुत्र ! हा आर्यपुत्र !' इति भणन्ती [ उत्थिता पल्लवशयनीयात् ] पलायमाना स्त्री । निपत्य ब्यापत्तिभीताभ्यां गृहीता चावाभ्याम् , उपनीता मलयशिखरम् । विमुक्ता च पल्लवशयनीये ॥ मूञ्छितेव स्थिता कश्चित्कालम् । ततो भयवेपमानाङ्गी 'हा आर्यपुत्र' ! आर्यपुत्र' ! इति भणन्ती उत्थिता पल्लवशयनीयात् । भणिता चावाभ्याम्-सुन्दरि ! अलं ते भयेन, कथय तावत् कुत्र ते आर्यपुत्रः । तया भणितम्-उदकाय सरोवरं गत इति । ततो गवेषितस्तत्रावाभ्याम् , न पुनरुपलब्ध इति । सा पुनस्तत एव दिवसादारभ्य अकृतप्राणवृत्तिः 'हा आर्यपुत्र : हा आर्यपुत्र' ! इति परायणा तिष्ठति ।
१ अ पाठः कपुस्तकप्रान्तभागे । २ वुण क । ३ कहिं गओ कहिं गओ त्ति क । ४ ताय त्ति परायणा ख । ५ पलोइऊण क ।
कमाल
Jain Education
nal
For Private & Personal Use Only
inlainelibrary.org